SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आचारांग सूत्रे ___ अथ पञ्चमोद्देशक मूलम्-से भिक्खू वा भिक्खुणी वा गाहावइकुलं जाव पविटेसमाणे से जं पुणजाणिज्जा, अग्गपिंडं उक्खिप्पमाणं पेहाए, अग्गपिंडं णिक्खिप्पमाणं पेहाए, अग्गपिंडं हीरमाणं पेहाए, अग्गपिंडं परिभाइज्जमाणं पेहाए, परिभुंजमाणं पेहाए, अग्गपिंडं परिदृविज्जमाणे पेहाए, पुरा असिणाइ वा, अवहाराइ वा, पुरा जत्थन्ने समणमाहण अतिहिकिवणवणीमगा खर्चा खद्धं उपसंकमंति, से हंता अहमवि खद्धं खद्धं संकमामि माइट्टाणं संफासे णो एवं करिजा ॥सू० ४५॥ छाया-स भिक्षुर्वा भिक्षुकी वा गृहपतिकुलं यावत् प्रविष्टः सन् स यत् पुनरेवं जानीयात्-अग्रपिण्डम् उक्षिप्यमाणं प्रेक्ष्य, अग्रपिण्डं निक्षिप्यमाणं प्रेक्ष्य, अग्रपिण्डं हियमाणं प्रेक्ष्य, अग्रपिण्डं परित्यज्यमानं प्रेक्ष्य, अग्रपिण्डं परिभुज्यमानं प्रेक्ष्य, अग्रपिण्डं परित्यज्यमानं प्रेक्ष्य, पुरा अशितवन्तो वा, अपहृतवन्तो वा, पुरा यत्रान्यश्रमणब्राह्मण-अथितिकपण वनीपकाः त्वरितं त्वरितम् उपसंक्रामन्ति स हन्त ! अहमपि त्वरितं त्वरितम् उपक्रमामि, मातृस्थानं संस्पृशेत् नैवं कुर्यात् ॥ सू० ४५॥ टीका-चतुर्थो देशके पिण्डग्रहण विधेः प्रतिपादितत्वात् पञ्चमोद्देशकेऽपि तमेवविधि प्रतिपादयितुमाह-'से भिक्खू वा भिक्खुणी वा गाहावइकुलं जाय पविटे समाणे' स पूर्वोक्तो भिक्षुर्या भिक्षुकी वा गृहपनिकुलं यावत्-पिण्डपातप्रतिज्ञया प्रविष्टः सन् ‘से जंपुण जाणिज्जा' स यत पुनः वक्ष्यमाणरीत्या जानीयात्-अवगच्छेत् 'अग्गपिंडं उक्खिप्पमाणं पेहाए' अग्रपिण्डम्-प्राणिमात्रार्थ गोग्रासादिकम् प्रथमं निर्मितभोजनात् समुद्धृत्य स्थापितं भोजनम् पांचवें उद्देशक का प्रारंभ टीकार्थ-चतुर्थोद्देशक में भिक्षाग्रहण की विधियतलाई गई है अब पशुमोद्देशक में उसी विधिका प्रतिपादन करते हैं-से भिक्खू वाभिक्खुणी वा वह पूर्वोक्त भाव साधु और भाव साध्वी 'गाहाचइ कुलं जाव पविढे समाणे' गृहपति-गृहस्थ श्रावक के घर में यावत्-पिण्डपात की प्रतिज्ञा से-भिक्षा लाभ की आशा से अनुप्रविष्ट होकर 'से जं पुण जाणिज्जा'-वह साधु और साध्वी यदि यक्ष्यमाणरीति से ऐसा जानले कि-'अग्गपिंडं उक्खिपमाणं पेहाए' अग्रपिण्ड पहले ही निर्मित પાંચમા ઉદ્દેશાને પ્રારંભ ચોથા ઉદ્દેશામાં ભિક્ષાગ્રહણની વિધિ બતાવી છે. હવે આ પાંચમાં ઉદ્દેશામાં પણ એજ વિધિનું પ્રતિ પાદન કરવામાં આવે છે -- 'से भिक्खू वा भिक्खुणी वा' त पूर्वात साधु अथवा साप 'गाहावइकुलंजाव पविद्वे समाणे' पति श्रापना ५२मा यात HिAL RAथी प्रवेश श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy