SearchBrowseAboutContactDonate
Page Preview
Page 1099
Loading...
Download File
Download File
Page Text
________________ १०८८ आचारांगसूत्रे मार्गभूत सम्यग्ज्ञानदर्शनचारित्ररूपेण युक्तः सन् 'अप्पाणं भावेमाणे विहरइ' आत्मानं भावयन्-भावनायुक्तं कुर्वाणः विहरति-विचरति, ‘एवं वा विहरमाणस्स' एवं वा उक्तरीत्या सम्यग्रज्ञानदर्शनचारित्रादियुक्तस्य च विहरमाणस्व-विवरतः भगवतो महावीरस्वामिनः 'जे केइ उपसग्गा समुप्पज्जति' ये केचिद् वा ये केचन उपसर्गाः-विघ्नोपद्रवाः समुत्पद्यन्ते-समुत्पन्ना भवन्ति तथा हि 'दिव्या वा माणुस्सा वा तिरिच्छिया वा' दिव्याः वा देवसम्बन्धिनो वा आधिदैविका इत्यर्थः, मानुष्या वा-मनुष्यसम्बन्धिनो वा-मनुष्य . कृता इत्यर्थः तैरश्चिका वा-तिर्यक् सम्बन्धिनो वा-तिर्यककृता वा स्युः 'ते सव्वे उवसग्गे' तान् सर्वान् उपसर्गान्-देवमनुष्यतिर्यक् सम्बन्धिनो विघ्नोपद्रवान् 'समुप्पाने समाणे' समुत्पन्नान् जायमानान प्राप्तान सतः 'भणाउले अव्वहिए' अनाकुल:-अव्याकुलतया-शान्तसम्यक् ज्ञान सम्यग् दर्शन और सम्यक चारित्र से भी युक्त होकर 'अपाणं भावेमाणे विहरई' आत्मा को भावित करते हुए याने अच्छी भावना से युक्त करते हुए विहार करने लगे अर्थात् विचरने लगे 'एवं वा विहरमाणस्स' एवं वा अर्थात् उक्त रीति से विहरण करते हुए याने विचरते हुए सम्यक् ज्ञान दर्शन चरित्रादि से युक्त होकर भगवान श्रीमहावीर स्वामी को 'जे केइ उवसग्गा' जो कोई भी उपसर्ग याने विघ्नोपद्रव 'समुप्पज्जंति' उपस्थित होते थे 'दिव्वा वा माणुस्सा वा चाहे दैवी याने देव सम्बन्धी हो अर्थात् देवों के द्वारा किये गये विघ्नोपद्रव हों या मानुषी याने मनुष्यों के द्वारा किये गये वे विघ्नोपद्रवहो या 'तिरिच्छिया वा' तैरश्चिकी याने तिर्यग् योनि प्राणियों के द्वारा किये गये वे विघ्नोपद्रव रूप उपसर्ग हो 'ते सव्वे समुप्पन्ने समाणे उन सभी प्रकार के देवकृत मनुष्यकृत और तिथंचप्राणी कृत महान् उपसर्गों को उपस्थित होने पर 'अणाउले' अव्याकुलता से याने शांति पूर्वक और 'अम्वहिए' अव्यथित सभ्य३ शनि मन सभ्य यात्रियी ५५ युत ४२ 'अप्पाणं भावेमाणे विहरई' मामाने ભાવિત કરતા થકા સારી ભાવનાથી યુક્ત કરીને વિહાર કરવા લાગ્યા. એટલે કે દેશ शान्तरमा वियप। साय. 'एवं वा विहरमाणत्स' 61 प्राथी (१७२९५ ४२तां ३२di अर्थात् वियतi वियरत. 'जे केइ उवसग्गा समुप्पजति' सभ्य ज्ञान शन ચારિત્રાદિથી યુક્ત ભગવાન શ્રી મહાવીર સ્વામીને જે કોઈ પણ ઉપસર્ગ અર્થાત્ विधा५१ मावता उता म 'दिव्वा वा माणुस्सा वा' ते या व सभी डाय અર્થાત દેએ કરેલ વિનોપદ્રવ હોય અથવા માનુષી અર્થાત્ મનુષ્યો દ્વારા કરવામાં मावा (पोपद्रव हाय अथवा 'तिरिच्छिया वा' तैश्विी सातू तिय ययानी पा प्राणियो १२॥ ४२वामी मावेस ते वा ५१३५ 3५सहाय ते सचे उपसगे समुप्पन्ने સમાળે” એ બધા પ્રકારના અર્થાત્ દેવકૃત, મનુષ્યકૃત અને તિર્યંચનિપ્રાણિકૃત ઉપસર્ગો उपस्थित थाय त्यारे 'अणाउले' या याविना मीत् शांति भने 'अव्वहिए' श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy