SearchBrowseAboutContactDonate
Page Preview
Page 1084
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ सू. ९ अ. १५ भावनाध्ययनम् १०७३ केवलवरज्ञानदर्शने समुत्पन्ने, स भगवान् अर्हन् जिनः केवली सर्वज्ञः सर्वभावदर्शी सदेवमनुजासुरस्य लोकस्य पर्यायान् जानाति, तद्यथा-आगति गति स्थिति व्यवनम् उपपातम् भुक्तं पीतं कृतं प्रतिसेवितम् आविःकर्म रहःकर्म लापितं कथितं मनोमानसिकं सर्वलोके सर्व जोवानाम् सभान् जानन पश्यन् एवश्वविहरति यद् दिवसं श्रमणस्य भगवतो महावीरस्य निर्वाणः कृत्स्न: यावत् समुत्पन्नः, तत् दिवसं भवनपतिवानव्यन्तरज्योतिपिकविमानवासिदेवैश्च देवीभिश्च उत्पतद्भिः यावद् उत्पिञ्जलकभूतश्चापि अभवत् , ततः श्रमणो भगवान महावीरः उत्पन्नवरज्ञानदर्शनधरः आत्मानम् च लोकंच अभिसमीक्ष्य पूर्व देवानां धर्ममाख्याति, ततः पश्चात् मनुष्याणाम्, ततः श्रमणो भगवान् महावीरः उत्पन्नज्ञानदर्शनधरः गौतमादीनां श्रमणानाम् पञ्चमहाव्रतानि सभावनानि पजीवनिकायान् आख्याति भाषते प्ररूपयति तद्यथा-पृथिवीकायः यावत् सफायः, प्रथमं भदन्त ! महावतं प्रत्याख्यामि सर्व प्राणातिपातं तत् सूक्ष्म वा बादरं वा त्रसं वा स्थावरं वा नैव स्वयं प्राणातिपातं कुर्यात् (करोमि) कारयेत् (कारयामि) अनुमोदयेत् (अनुमोदयामि) यावद जीवं त्रिविधं त्रिक्धेिन मनसा वचसा कायेन तस्य भदन्त ! प्रतिक्रमामि निन्दामि गर्हे आत्मानं व्युत्सृजामि ॥सू०९।। _____टीका-सम्प्रति भगवतो महावीरस्वामिनः सामायिकचारित्रग्रहण-मनःपर्यवज्ञानोत्पत्तिप्रभृति विशेषवक्तव्यतां प्रतिपादयितुमाह-'तेणं कालेणं तेणं समएण' तस्मिन् खलु कालेदुष्षमसुषमात्मके काले, तस्मिन् खलु समये-चतुर्थारकस्य बहुव्यतिक्रान्ते समये इत्यर्थः 'जे से हेमंताणं पढमे मासे पढ मे पक्खे' योऽसौ-प्रसिद्धःखलु हेमन्तानाम् ऋतूनाम, प्रथमो मास: प्रथमः पक्षः 'मग्गसिरबहुले' मार्गशीर्षबहुलं - अग्रहणमासस्य कृष्णपक्षः 'तस्स णं मग्गसिरबहुलस्स' तस्य खलु मार्गशीर्षबहुलस्य-अग्रहणमास कृष्णपक्षस्य 'दसमी पक्खेणे' दशमीपक्षे अब भगवान् वीतराग वर्द्धमान जिनेन्द्र वर तीर्थकर श्री महावीर स्वामी के सामायिक तथाचारित्र ग्रहण और मनः पर्यवज्ञानोत्पत्ति की विशेष वक्तव्यता का प्रतिपादन करने के लिये कहते हैं टीकार्थ-'तेणं कालेणं, तेणं समएणं' उस काल में अर्थात् दुष्षम सुषम रूप काल में तथा उस समय में याने चतुर्थ आरक के बहुत अधिक भाग के बीत जाने के समय में जो वह प्रसिद्ध "जे से हेमंताणं पढमे मासे पढमे पक्खे" हेमंत ऋतु का प्रथम मास और प्रथम पक्ष अर्थात् 'मग्गसिरबहुले' मार्गशीर्ष याने अग्र. हण मास का बहुलपक्ष याने कृष्ण पक्ष था 'तस्सणं मग्गसिरबहुलस्स' उस ટીકાર્થ– હવે ભગવાન શ્રી વર્ધમાન સ્વામીનું સામાયિક અને ચારિત્ર ગ્રહણ અને મન:પર્યવ ज्ञानोत्पत्तिनु ४थन ४२वामां आवे छे-'तेणं कालेणं तेणं समएण' तेणे अर्थात् दुषम સુષમા રૂપ કાળમાં તથા એ સમયે એટલે કે ચોથા આરાને ઘણે ખરે ભાગ વીતી ગયા पछी प्रसिद्ध 'जे से हेमंताणं पढमे मासे पढमें पक्खे' मन्त ऋतुन पडसा भास भने यस ५६ मेटले , 'मग्गसिरबहुले' भागशीष मासना कृ पक्षमा तथा 'तस्स ग मग्गसिर आ० १३५ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy