SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. २ सू० ३९ पिण्डेषणाध्ययननिरूपणम् 'पविट्ठे समाणे' प्रविष्टः सन् 'से जं पुण जाणेज्जा' अथ स यत् पुनः एवं वक्ष्यमाण रीत्या जानीयात् - अवगच्छेत् अर्थाद् वक्ष्यमाणरूपां संखडि यदि जानीयात्तर्हि तत्प्रतिज्ञया लामार्थं गमनाय नाभिसंघारयेदित्यन्वयो वोध्यः, यादृशीं संखडिम्प्रति न गन्तव्यं तादृशीं संखर्डि दर्शयितुमाह-मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा' मांसादिकां वा मांस मांस सदृशं शिलीन् छत्राकं वनस्पतिविशेषरूपम् आदिः प्रधानं यस्यां सा संखडि : मांसादिका उच्यते 'छत्राकं च शिलीन्धञ्च' इत्यमरः तां मांसादिकां संखडि यदि जानीयादित्यन्वयः, एवं मत्स्यः मत्स्यसदृशः बहुशिरायुक्तः वनस्पति शृंगाटकररूपः वनस्पतिविशेषः आदिः प्रधानं यस्यां सा मत्स्यादिका संखडि उच्यते " शृङ्गाट बहुकण्टकम्" इत्यमरः तां मत्स्यादिकां सं यदि जानीयादिति पूर्वेणान्वयः अत्र बहुकण्टकसदृशानां शिराणां वनस्पतिविशेषे दर्शनेन तस्य खलु वनस्पतिविशेषस्य मत्स्यशब्देन उपचाराद् ग्रहणं बोध्यम् । एवं खलशब्दस्यात्र शुष्कपर्यायतया मांसखलाम्-शुष्कमांससदृश शुष्कशिलीन्प्रयुक्तां संखडिं यदि जानीयात् एवं मत्स्यखलाम्-शुष्कमत्स्यसदृश बहुशिरायुक्त शुष्कवनस्पतिविशेषयुक्तां संखर्डि यदि जानीयादित्यन्वयः । 'आहेण वा पहेणं वा' विवाहोत्तरकालं पतिगृहे वधूप्रवेशे वरगृहे यत् पक्वान्नादिकं हुए 'से जं पुण जाणिज्जा' यह साधु या साध्वी यदि ऐसा वक्ष्यमाण रीति से जाने कि 'साइयं वा मच्छाइयं वा, मंसखलं वा, मच्छखलं वा-मांसके समान शिलीघ्र गोबर छत्ता रूप वनस्पति विशेषवाली, यह संखडी है एवं मछली के समान बहुतशिराओं से युक्त शृंगाट (सिंगारहार) वनस्पति विशेष वाली यह संखडी है, तथा शुष्क मांसके सदृश शुष्कशिलीन्ध्र वगैरह से युक्त यह संखडी है, एवं शुष्क मछली के सदृश बहुतशिराओं से युक्त शुष्क वनस्पति विशेषवाली यह संखडी है ऐसा यदि जानले इसी प्रकार 'आहेण वा, पहेणं या, हिंगोलंचा संमेलं वा, हरिमाणं वा संपेहाए' विवाहानन्तर पति के घर में नव वधू के प्रवेश अवसरपर वर के घर में बनाया जाता हुआ पक्वान्नादि 'पकमान' रूप आहेण को एवं पति के घर में नीयमान वधू के निमित्त पिता के घर में बनाया 'साइयं' वा' भांसनी समान शिक्षन्ध्र छाग छत्री विगेरे३५ वनस्पति विशेष वाणी मा सौंगडी छे अथवा 'मच्छाइय' वा' भाछसीनी समान धाी शिरायो वाणी (सीधाडा) वनस्पति विशेष वाणी या संजडी हे अथवा “मंसखलं वा' सुडा भांसनी समान सुभ शीसीन्द्रथी युक्त सांगडी छे तथा 'मंच्छख लं वा' सुट्ठी भाछसोना सरणी घणी शिराओ । पाणी सुडी वनस्पति विशेष वाणी या संगडी छे, तथा खेन प्रमाणे 'आहेणं वा पहेणवा' વિવાહ થયા પછી પતિના ઘરમાં નવવધૂના પ્રવેશના અવસર પર વરના ઘરમાં મનાવવામાં આવતા પકવાન્ન દ્વિરૂપ આહેણને તથા પતિના ઘરમાં લઈ જવાતી સીના મિમિત્તે તેના पिताना घरभां मनावेस लोन विशेष३५ पहेणुने तथा 'हिंगोलं वा स मेलं वा' तथा મરનારાને નિમિત્તે મનાવવામાં આવેલી આહાર અથવા યક્ષાદિની યાત્રા નિમિતે બનાવવામાં आ० १३ શ્રી આચારાંગ સૂત્ર : ૪ १७
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy