SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे अथ चतुर्थोद्देशकः प्रारभ्यते मूलम-से मिक्खू वा, भिक्खुणी वा गाहावइकुलं जाव पविट्रेसमाणे से जं पुण जाणिज्जा मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा, आहेणं वा पाहेणं वा, हिंग्गालं वा, संमेलं वा, हरिमाणं संपेहाए अंतरा से मग्गा बहुपाणा, बहुबीया, बहुहरिया, बहुओसा, बहुउदया, बहुउत्तिंग पणगदगमट्टियमकडासंताणगा, बहवे तत्थ समणमाहणअतिहिकिवणवणीमगा उवागता उवागमिस्संति तत्थाइण्णावित्ती णो पण्णस्स णिक्खमणपवेसाए, णो वायणपुच्छणपरियट्टणाणुपेहधम्माणु ओगचिंताए. सेवं जच्चा तहप्पगारं पुरे संखडिं वा पच्छा संखडि वा संखडि संखडिपडियाए णो अभिसंधारेज्जा गमणाए ॥सू० ३९॥ छाया-स भिक्षुर्वा भिक्षुकी वा गृहपतिकुलं यावत् प्रविष्टः सन् अथ यत् पुनः जानीयात् मांसादिकं वा, मत्स्यादिकां वा मांसखलां वा मत्स्यखलां वा आहेणं वा पहेणं या हिंगोलं वा संमेलं वा हियमाणं वा संप्रेक्ष्य अन्तरा तस्य मार्गाः बहुप्राणाः, बहुबीजाः, बहुहरिताः, बहचश्यायाः, वहृदकाः बहूतिगमनकोदकमृत्तिका मकैटसन्तानकाः, बहवस्तत्र श्रमण ब्राह्मणातिथिकृपणवनी पका उपागताः उपागमिष्यन्ति, तत्राकीर्णावृत्तिःन प्राज्ञस्य निष्क्रमणप्रवेशाय, न प्राज्ञस्य वाचनाप्रच्छ नापरिवर्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै स एवं ज्ञाखा तथाप्रकारां पुरः संखडि वा पश्चात् संखडिं वा संखडि संखडिप्रतिज्ञया नाभिसन्धारयेत् गमनाय ।।सू० ३९॥ टीका-पिण्डैषणायाः प्रकरणे अनन्तरोदेशके संख डगतं विधिमभिधाय सम्प्रति चतुर्थोंदेशकेऽपि संखडिगतावशिष्टविधि प्रतिपादयितुमाह-से भिक्खू वा भिक्खुणी वा' स पूर्वोको भिक्षुर्वा भिक्षुकी वा 'गाहावइकुलं' गृहपतिकुलं 'जाव' यावत् पिण्डपातप्रतिज्ञया भिक्षाग्रहणाशया पिण्डैषणा का चतुर्थ उद्देशक टीकार्थ-पिण्डैषणा के प्रकरण में तृतीय उद्देशक में संखडीगत विधिका प्रतिपादन करके अब चतुर्थ उद्देशक में भी संखडीगत अवशिष्ट विधिका प्रतिपादन करते हैं-'से भिक्खू वा भिक्खुणी वा' वह पूर्वोक्त भाव साधु और भाव साध्वी 'गहावई कुलं जाव पवितुसमाणे' गृहपति-गृहस्थ श्रावक के घर में अनुप्रवेश करते ચેાથે ઉદ્દેશક પિંડેષણના પ્રકરણમાં ત્રીજા ઉદેશામાં સંખડીગતવિધિનું પ્રતિપાદન કરીને હવે આ ચેથા ઉદ્દેશમાં પણ બાકીના સંખડીગત વિધિનું પ્રતિપાદન કરતાં સૂત્રકાર કહે છે टी- से भिक्खू वा भिवखुणी वा' ते पूर्वात साधु सन सानी 'गाहावइ कुलं जाव' तिना दारमा प्रवेश २ ‘से ज पुण जाणिज्जा' तेमा ने मेवी रीत onी से श्री. सायसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy