SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ सू. ७ अ. १५ भावनाध्ययनम् १०३९ 1 य कोडिसया अट्ठासीइं च हुंति कोडीओ । असिई च सयसहस्सा एवं संच्छरे दिनं ॥३॥ वेसमणकुंडलधारी देवा लोगंतिया महिड्रीया | बोहिति यतित्थपरं पन्नरससु कम्मभूमिसु ॥४॥ बंभंमि य कप्पंमी बोsort कण्हराणो मज्झे । लोगंतिया विमाणा अट्ठसुवत्था असंखिज्जा ||५|| एए देवनिकाया भगवं बोहंति जिनवरं वीरं ॥ सव्वजगज्जीवहियं अरिहं । तित्थं पत्रतेहि ||६|| || सू० ७ ॥ छाया - संवत्सरेण भविष्यति अभिनिष्क्रमणं तु जिनवरेन्द्रस्य । ततः अर्थसम्पदा प्रवर्तते पूर्व सूर्यात् ॥ १ ॥ एका हिरण्यकोटिः अष्टैव अभ्यूनकाः शतसहस्राः । सूर्योदयादादौ दीयते या प्रातराश इति ॥ २ ॥ त्रीण्येव च कोटिशतानि, अष्टाशीतिश्च भवन्ति कोटयः । अशीतिश्च शतसहस्राणि, एतत् संवत्सरे दत्तम् ॥३॥ वैश्रमणकुण्डलधराः देवा लोकान्तिकाः महर्षिकाः ॥ बोधयन्ति च तीर्थकरं पञ्चदशसु कर्मभूमिषु ||४|| ब्राह्मे च कल्पे बोद्धव्याः कृष्णराजेः मध्ये | लोकान्तिका विमानाः अष्टसु विस्ताराः असंख्येयाः ॥ ५ ॥ एते देवनिकायाः भगवन्तं बोधयन्ति जिनवरं वीरम् ॥ सर्वजगज्जीवहितम् अर्हन् ! तीर्थं प्रवर्तय || ६ || ३० ७ ॥ टीका - सम्प्रति भगवतो महावीरस्य दीक्षाग्रहणात्प्राक् दानविधिप्ररूपण पूर्वकं लोकान्तिकदेवानां प्रतिबोधनस्वरूपं निरूपयितुमाह- 'संवच्छरण होहिइ अभिनिवखमणंतु जिणवरिं सम्प्रति भगवान् वीतराग बर्द्धमान श्री महावीर स्वामी को दीक्षा ग्रहण करने से पहले ही दान करने की विधि का निरूपण करते हुए लोकान्तिक देवों का प्रतिबोधन अर्थात् श्रीमहावीर स्वामी के प्रति प्रार्थना स्वरूप का निरूपण करते हैं टीकार्थ- 'संवच्छ रेण होहिइ अभिनिक्खमणंतु जिणवरिंदस्स, तो अस्थसंपयाणं पवत्तई पुण्वसूराइओ' ॥१॥ संवत्सर अर्थात् एक वर्ष के बाद जिनवरेन्द्र હૅવે વીતરાગ ભગવાન શ્રીવદ્ધમાન મહાવીર સ્વામીએ દીક્ષા ગ્રહણ કરતા પહેલાં કરેલ દાન કર્મીની વિધીનું નિરૂપણ કરતાં લેકાન્તિક દેવાનુ પ્રતિધન અર્થાત્ મહાવીર સ્વામી પ્રત્યેના ઉપદેશનું નિરૂપણ કરવામાં આવે છે. टीडार्थ' - 'संवच्छरेण होहिइ अभिणिक्खमणं तु जिनवरिंदरस' मे४ वर्ष पछी कनवरेन्द्र ભગવાન શ્રી મહાવી૨ તીર્થંકરનું' અભિનિષ્ક્રમણ અર્થાત્ દીક્ષા ગ્રઢણુ થશે ત્યાં સુધી એક વ શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy