SearchBrowseAboutContactDonate
Page Preview
Page 1049
Loading...
Download File
Download File
Page Text
________________ १०३८ आचारांगसूत्रे ताणं पढमे मासे' योऽसौ हेमन्तानाम् ऋतूनां प्रथमो मासः 'पढमे पक्खे' प्रथमः पक्षः 'मग्गसिर बहुले' मार्गशीर्ष बहुलः - अग्रहणमास कृष्णपक्षः आसीत् ' तस्स णं मग्गसिरबहुलस्स' तस्य खलु मार्गशीर्षबहुलस्य - अग्रहण कृष्णपक्षस्य 'दसमी पक्खेणं' दशमीपक्षे खलु - दशम्यां तिथौ ' हत्थुत्तराहिं नक्खत्तेणं' हस्तोत्तराभिः - उत्तराफ ल्गुनीभिः नक्षत्रेण सह 'ज' गमुवागए' योगम्-सम्बन्धम् उपागते चन्द्रमसि उत्तराफाल्गुनी नक्षत्रेण सह चन्द्रस्य योगे सतीत्यर्थः 'अभिनिमणाभिपार याविहोत्था' अभिनिष्क्रमणाभिप्रायः - दीक्षाग्रहणस्य विचारः शुभ संकल्पश्चापि अभूत्, भगवतो महावीरस्य दीक्षाग्रत्रण संकल्पोऽभूदिति भावः । सू० ६ ॥ मूलम् - संत्रच्छरेण होहि अभिनिक्खमणंतु जिणवरिंदस्स । तो अत्यसंपयाणं पवत्तई पुत्रवसूराओ ||१|| एगा हिरण्णकोडी अदेव अणूगा सयसहस्सा । सूरोदयमाईयं दिज्जइ जा पायरसुति ॥ २॥ तिन्नेव मासे' हेमंत ऋतु के प्रथम मास रूप 'मग्गसिर बहुले' मार्गशीर्ष कृष्णपक्ष ( अग्रहण) ' तस्स णं मग्गसिरबहुलस्स' उस मार्गशीर्ष मास के प्रथम पक्ष याने कृष्ण पक्ष की 'दसमी पक्खेणं' दशमी तिथि में और 'हत्थुत्तराहिं णक्खत्तेणं' हस्तोत्तर याने उत्तरा फाल्गुनी नक्षत्र का चंद्रमा के साथ 'जोगमुवागए' योग होने पर अर्थात् हेमंत ऋतु का प्रारंभ होने पर मार्गशीर्ष अग्रहण महीना के कृष्ण पक्ष की दशमी तिथि में उत्तरा फाल्गुनी नक्षत्र के साथ चंद्र के संबंध होने पर इस प्रकार के अत्यंत शुभ मांगलिक मुर्हत में 'अभिणिक्खमणाभि care याविहोत्था' भगवान् वर्द्धमान वीतराग श्री महावीर स्वामा को दीक्षा ग्रहण करने के लिये हृदय में शुभ संकल्प या शुभ विचार उत्पन्न हुआ अर्थात् भगवान् श्री महावीर स्वामीने अपने मन में हेमन्त ऋतु के आरम्भ होने पर मार्गशीर्ष - अग्रहण मास के कृष्ण पक्ष की दशमी तिथि में उत्तराफाल्गुनी नक्षत्र में दीक्षा लेने का शुभ विचार किया || सू० ६ ॥ 'जे से हेमंताणं पढमे मासे' हेमंत ऋतुना पहेला भास-महीनाना 'पढमे पक्खे' पडे। पक्ष 'मग्गसिरवहुले' भार्गशीर्ष' भासना कृष्णु पक्षमां तथा 'तस्स णं मग्गसिर बहुलस्स' भार्गशीर्ष' भासनी 'दसम! पक्खेणं' हशमी तिथिमां अने 'हत्थुत्तराहिं नक्खेत्तेणं' स्तोत्तर अर्थात् ઉત્તરાફાલ્ગુની નક્ષત્રમાં ‘લોળમુવાળ’ ચંદ્રમાના યાગ થયા ત્યારે અર્થાત્ હેમન્ત ઋતુને પ્રારંભ થયા ત્યારે માશી મહીનાના કૃષ્ણ પક્ષની દશમી તિથિમાં ઉત્તરા ફલ્ગુની નક્ષત્રની સાથે ચદ્રના સંબધ થયા ત્યારે આ પ્રકારના અત્યંત શુભ્ર માંગલિક મુહૂતમાં वीतराग लगवान वर्द्धमान श्रीमहावीर स्वामीने 'अभिणिक्खमणाभिप्पा यावि होत्या' दीक्षा ગ્રહણ કરવા માટે હૃદયમાં શુભ વિચાર ઉત્પન્ન થયા અર્થાત્ ભગવાન શ્રીમહાવીર સ્વામીએ પોતાના મનમાં હેમંત ઋતુના આરંભ થયો ત્યારે માશી` માસના કૃષ્ણ પક્ષની દસમના દિવસે ઉત્તરા ફાલ્ગુની નક્ષત્રમાં દીક્ષા ધારણ કરવાને શુભ વિચાર કર્યાં. ॥ સૂ. ૬ ૫ શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy