SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ १०१७ मर्मप्रकाशिका टीका श्रुतस्कंध २ . ३ अ. १५ भावनाध्ययनम् अभवत्-सा बीर जन्मरात्रिः देवानामट्टहासेन उद्योतेन प्रकाशेन युक्ताचाभूदित्यर्थः 'जण्णंरयणि' यस्यां खलु रजन्यां-रात्रौ 'तिसला खत्तियाणी'त्रिशलाक्षत्रियाणी-क्षत्रिया 'समणं भगवं महावीरं' श्रमणं भगवन्तं महावीरम्-महावीरस्वामिनम् 'अरोया अरोयं पसूया' आरोग्या-पूर्णस्वस्था सती आरोग्यम्-पूर्णस्वस्थं प्रभुम् प्रसूता-मुषुवे 'तण्णं रयणि तस्यां खलु रजन्यां-रात्रौ 'बहवे देवा य देवी पो य' वह देवाश्च देव्यश्च-अनेके वैमानिकदेवाः देव्यश्चेत्यर्थः 'एगं महं अमयवासंच' एकम् महत् अमृदवर्षगम् च सुधावर्षणम् 'गंधवानं च' गन्धर्षञ्च-सुगन्धितद्रव्यवृष्टिम् 'चुण्णवापं च' चूर्णवर्षश्च-सुगन्धमयचूर्णवृष्टिम् 'पुप्फवासं च' पुष्पवर्षश्च-प्रसन वृष्टिम् 'हिरणवासं च' हिरण्यवर्षश्च-सुवर्णरजतवृष्टिम् ‘रयणासं च' रत्नवर्पश्च-पद्मरागमरकत इन्द्रनीलमणिप्रभृति रत्नवृष्टिश्च 'वासिंसु' अवार्षिषुः- अमृतादीनां वर्षामकार्षः 'जण्णं रयणि' यस्यां खलु रजन्याम्-रात्रौ 'तिसलाखत्तियाणी' त्रिशलाक्षत्रियाणी-क्षत्रिया 'समणं' 'देवसंनिवाए'-देवों के निपात जन्य-'देवकहकहए' देवकोलाहल शब्द भी एक साथ उत्पन्न हुआ अर्थात् वह बर्द्धमान महावीर स्वामी के शुभ जन्म की रात 'उप्पिजलगभूए यावि होत्था'-देवों के अट्टहास्य से दिव्य प्रकाश से युक्त हुई 'जणं रयणि तिसला खत्तियाणी समणं भगवं महावीरं अरोया अरोयं पसूया' जिस रात में त्रिशला क्षत्रिया ने पूर्ण आरोग्य श्रमण भगवान् श्रीमहावीर स्वामी को जन्म दिया 'तण्णं रयणि' उस रात में 'बहवे'-बहुत से वैमानिक-'देवा य देवी भोय' देवों ने और देवियों ने 'एगं महं'-एक महान् 'अमयवासं च गंधवासं च' अमृत-सुधा वर्षण किया, एवं सुगन्धित द्रव्य का वर्षण किया, एवं-'चुण्णवासंच'-सुगन्धमय चूर्ण का वर्षण किया तथा-'पुप्फ वासं च' सुगंधित पुष्पों का वर्षण किया एवं 'हिरण्णवासंच' हिरण्य सुवर्ण रजतका वर्षण किया एवं 'रयण वासंच'-वासिंसु'-पद्मराग मरकत इन्द्रनीलमणि वगैरह का वर्षण किया और-'जाणं रयणि'-जिस रातमें अत्यंत स्वस्थ-'तिसला ५१ यत 'एगे महं दिवे देवुज्जोए' ४ महान हिय विमान प्र॥१॥ ४ भने 'देवसंनिवाए देवकहक्कहए' होना निपाती ये Benge Aa ५४ 'उप्पिंजलगभूए यावि होत्था' એક સાથે ઉત્પન્ન થયે અર્થાત્ તે વર્ધમાન શ્રી મહાવીર સ્વામીના શુભ જન્મની રાત્રે અડાથી मन दिव्य प्र४१२३ी युत था 'जण्णं रयणि तिसलाखत्तियाणी' ले रात्रे पू२१२थ निशा क्षत्रियायो ‘समण भगवं महावीर अरोया अरोयं पसूया' ५ माया श्रमाय ना. वान महावी२२वामीन में ये: 'तन्नं रयगि बहवे देवा य देवीओ य' ये रात्रे घर वैमानि । ५ने वा । थे 'एगं महं अमयवासं च' 22 अभृत-सुधान। मारे १२साह १२साय तथा 'गंधवासं च चुण्णवासं च' सुगन्धित द्र०यने। १२साह १२साये तथा सुमधा यूगुना १२सा १२साव्या तथा 'पुप्फवासं च' ५५gle 0 मेव 'हिरण्णवासं च रयणवासं च वासिंसु' डि२९य, सुपए भने २४तन। १२साह १२साव्या. तथा ५५राण आ० १२८ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy