SearchBrowseAboutContactDonate
Page Preview
Page 1027
Loading...
Download File
Download File
Page Text
________________ १०१६ आचारांगसूत्रे वद्रूपं नामधेयं कारयतः यतः खलु प्रभृति अयं कुमारः त्रिशलायाः क्षत्रियाण्याः कुक्षौ गर्भे आहूतः ततः खलु प्रभृति इदं कुलं विपुले न हिरण्येन सुवर्णेन धनेन धान्येन माणिक्येन मौक्तिकेन शलशिलाप्रवालेण अतीव अतीव परिवर्द्धते, तद् भवतु खलु कुमारो वर्द्धमानः, ततः खलु श्रमणो भगवान् महावीरः पञ्चधात्रीपरिवृतः, तद्यथा-क्षीरधाच्या १ मजनधाच्या २ मण्डनधाच्या ३ खेलापनधाच्या ४ अङ्कवाच्या ५ अङ्काद अङ्घ संहियमाणः रम्ये मणि कुट्टिमतले गिरिकन्दरासमुल्लीन इव चम्पकपादपः यथानुपूर्त्या संवर्द्धते, ततः खलु श्रमणो भगवान् महावीरः विज्ञातपरिणतः विज्ञातबालभावः अल्पोत्सुक्यान् उदारान् मानुष्यकान् पञ्चलक्षणान् कामभोगान् शब्दस्पर्शरसरूपगन्धान परिचरन् एवञ्च खलु विहरति ।मु०३॥ टीका-अथ जन्मानन्तरं भगवतो महावीरस्वामिनः दिव्यातिशयमाहात्म्यं प्ररूपयन् बालक्रीडामाह-'जण्णं राई तिसलाखत्तियाणी' यस्यां किल रात्री त्रिशला क्षत्रियाणी-क्षत्रिया 'समणं भगवं महावीरं' श्रमणं भगान्तं महावीरम् - महावीरस्वामिनम् 'अरोया अरोयं पसूया' आरोग्या-पूर्णास्था आरोग्य-पूर्णस्वस्थं प्रभुम् प्रसूता-सुषुवे 'तण्णं राई तस्यां खलु रात्रौ 'भवणवइवाणमंतरजोइसि य विमाणवासिदेवेहि भवनपति-वानव्यन्तर ज्योषिक -विमानासीदेवैः-भवनपतिभिः वानव्यन्तरैः ज्योतिषिक: वैमानिकैश्च देवैः 'देवोहि य' देवीभिश्च 'उवयंते हिं उप्पयंतेहिं य' अवपतद्भिः -स्वर्गलोकाद् भूलोकम् अवतरद्भिः, उत्पतद्भिश्चमुमेरुपर्वतमारोहदभिश्च भूमौ उपरि 'एगे महं दिव्वे देवुजोए' एको महान् दिव्यः-प्रधान: देवोद्योतः-विमानप्रकाशः 'देवसन्निवाए' देवसनिपातः-देवानां सन्निपातजन्यः 'देवकहक्कहए' देव कहकहक:-देवकोलाहलशब्दः 'उपिजलगभूए याविहोत्था' उत्पिञ्जलगभूतश्चापि टीकार्थ-अब भगवान् महावीर स्वामी के शुभ जन्म होने के बाद दिव्यातिशय माहात्म्य का निरूपण करते हुए बालक्रीडा का वर्णन करते हैं-'जण्हं राइं तिसला खत्तियाणी समणं भगवं महावीरं अरोया अरोयं पसूया' जिसरातमें पूर्ण स्वस्थ त्रिशला क्षत्रियाने पूर्ण आरोग्य श्रमण भगवन् महावीर स्वामी को जन्माया'तण्णं राई भवण वइ वाणमंतर जोइसिय विमाणवासि देवेहिं देवी हिंय' उस रातमें भवनपति वानव्यंतर-ज्योतिषिक विमानवासी देवोने-और देवियोंने 'उवयंतेहि उप्पयंतेहिंय'-स्वर्गलोक से भूलोक पर उतरते समय और सुमेरू पर्वत पर चढ़ते समय 'एगे महं दिव्वे देवुज्जोए'एक महान् दिव्य विमान प्रकाश किया और ટીકાર્થ-હવે ભગવાન શ્રી મહાવીર સ્વામીને જન્મ થયા પછી દિવ્યાતિશય મહાभ्यनु नि३५ ४२di सपाननी मा ४]3 नु न ४२वामां आवे थे.-'जण्ण राई तिसला खत्तियाणि' २ शत्रे 'समण भगव महावीरं' मारेयवाणा श्रभार भावान महावीर स्वामीन 'अरोया अरोयं पसूया' पूर्ण स्वस्थ शिक्षा क्षत्रियाशिये पूर्ण माया भगवान 4.मायो 'तण्णं राई भवणवइवाणमंतरजोड़सियविमाणवासि देवेहि' से रात्रे मनपति-पानच्यत२-योतिष-विमानवासी वाय भने 'देवीहिय' टेवियाथे 'उवयंतेहिं उप्पयंतेहिंय' भू ५२ GRai मने सुभे३ ५'त श्री. मायागसूत्र:४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy