________________
श्रुतस्कन्ध. १ लोकसार अ. ५. उ. १ ज्ञात्या अन्यान् स्वातिरिक्तान जनान् अनासेवनतया ' मैथुनमनासेवनीयम् ' इत्यादिरूपेण आज्ञापयेत् तीर्थंकराज्ञामवधार्योंपदिशेत् । स्वयमपि तस्माद्विरमेदित्यर्थोऽपि । इति ब्रवीमीत्यधिकारसमाप्त्यर्थः ॥ सू० ४ ॥ ___ अन्यदप्याह-'पासह ' इत्यादि।
मूलम्-पासह एगे रूवेसु गिद्धे परिणज्जमाणे। इत्थ फासे पुणो पुणो, आवन्ती केयावन्ती लोयंसि आरंभजीवी, एएसु चेव आरंभजीवी। इत्थवि बाले परिपञ्चमाणे रमइ पावेहिं कम्मेहिं, असरणे सरणंति मन्नमाणे, इहमेगेसिं एगचरिया भवइ । से बहुकोहे बहुमाणे बहुमाये बहुलोभे बहुरए बहुनडे बहुसढे बहुसंकप्पे आसवसक्की पलिउच्छन्ने उट्टियवायं पवयमाणे, 'मा मे केइ अदक्खू' अन्नाणपमायदोसणं सययं मूढे धम्मं नाभिजाणइ, अट्टा पयामाणव! कम्मकोविआ जे अणुवरयाअविजाए पलिमुक्खमाहु, आवट्टमेव अणुपरियटुंति-त्तिबोमि ॥ सू० ५॥
छाया-पश्यत एकान् रूपेषु गृद्धान् परिणीयमानान् । अत्र स्पर्शान् पुनः पुनः, यावन्तः कियन्तो लोके आरम्भजीविनः, एतेष्वेव आरम्भजीविनः। अत्रापि बालः परिपच्यमानो रमते पापेषु कर्मसु, अशरणं शरणमिति मन्यमानः, इहैकेषामेकचर्या भवति । स बहुक्रोधो बहुमानो बहुमायो बहुलोभो बहुरजा (बहुरतो) बहुनटो बहुशठो बहुसंकल्प आस्रवसक्तिः पलितावच्छन्न उत्थितवादं प्रवदन् , ' मा मां केऽप्यद्राक्षुः'अज्ञानप्रमाददोषेण सततं भूढो धर्म नाभिजानाति, आर्ताः प्रजा मानव ! कर्मकोविदा येऽनुपरता अविद्यया परिमोक्षमाहुः, आवर्तमेवानुपरिवर्तन्ते, इति ब्रवीमि ॥ सू० ५॥ विरत होता है उसी प्रकार दूसरे जीवों को भी “ये मैथुनादि विषय सेवन करने योग्य नहीं हैं" इस प्रकार उनसे विरक्त होनेका उपदेश देता है।" इति ब्रवीमि" इस प्रकार यह विषय जैसा मैंने भगवान् के मुख से सुना है वैसा ही हे जम्बू ! तुम से कहा है ॥ सू० ४ ॥ __ और भी कहते हैं-'पासह' इत्यादि
જીવેને પણ “મથુનાદિ વિષ સેવન કરવા યોગ્ય નથી” આ પ્રકારે તેનાથી वित थवानी पहेश मापे. " इति ब्रबीमि" - अरे ॥ विषय २ प्रारे મેં ભગવાનના મુખેથી સાંભળ્યા છે તે પ્રકારે જ હે જબૂ! તમને કહેલ છે. સૂ૦૪
शथी ५५ ४९ छ-'पासह' त्याहि.
શ્રી આચારાંગ સૂત્ર : ૩