________________
२४
आचाराङ्गसूत्रे
" पुनरपि जननं पुनरपि मरणं, पुनरपि कर्मोपार्जनकरणम् ।
पुनरपि नरकनिगोदनिपातः, पुनरपि जननीजठरे पातः || १ ||" इति । पूर्वं मरणं पुनर्गर्भगमनं ततो जन्म, ततः पापवृद्धिस्ततो भृशं हिंसादिक्रूरकर्मप्रवृत्तिस्ततः कर्मणो भरस्तेन च नरकनिगोदादिपात इति मज्जनोन्मज्जनक्रमेण भूयो भूयो गर्भस्य मरणादेरेव प्राप्तिस्तस्य भवतीति तात्पर्यम्, अत एव अत्र = अस्मिन् मोहे = अज्ञाने मोहनीये - मोहजन्ये गर्भजन्मजरामरणादिके कर्मभरे वा पुनः पुनः परिभ्रमति, स तेभ्यो न बहिर्निःसतुं प्रभवतीति भावः ।
" पुनरपि जननं पुनरपि मरणं, पुनरपि कर्मोपार्जनकरणम् । पुनरपि नरकनिगोद निपातः, पुनरपि जननीजठरे पातः ॥ "
इस पद्योक्त जन्ममरणादि की परम्परा का ग्रहण किया गया है। अर्थात् - मरण, पुनः गर्भमें गमन, फिर जन्म, फिर पापों का वर्धन, उससे हिंसादिक क्रूर कर्मों में प्रवर्तन, उससे फिर कर्मों का उपार्जन, पश्चात् पुनः नरकनिगोदादिकमें पतन; इस प्रकार की जन्म मरणादि की परंपरा से इस बाल अज्ञानी जीव का कभी भी छुटकारा नहीं होता है। जिस प्रकार समुद्रादि जलाशय में पड़ा प्राणी उसीमें उतराता (ऊपर आता) और डूबता है उसी प्रकार जीव को भी वार २ गर्भ, जन्म और मरणकी प्राप्ति होती रहती है । इसी आशय की पुष्टि सूत्रकारने अत्र मोहे
46
पुनः पुनः " इस सूत्रांश से की है ।
66
" पुनरपि जननं पुनरपि मरणं, पुनरपि कर्मोपार्जनकरणम् । पुनरपि नरकनिगोदनिपातः, पुनरपि जननीजठरे पातः ॥
"
આ પદ્યોક્ત જન્મમરણાદિની પરંપરાનું ગ્રહણ કરેલ છે. અર્થાત્——મરણ, પુનઃ ગર્ભમાં આવવું, ફરી જન્મ, ફરી પાપાનુ વન, એથી હિંસાદિક ક્રૂર કોમાં પ્રવર્તીન, એથી ફ્રી કોનું ઉપાર્જન, પછી પુનઃ નરકનિગોદાદિમાં પતન, આ પ્રકારની જન્મમરણાદિ પરપરાથી આ ખાલ અજ્ઞાની જીવ કયારેય છૂટકારો મેળવી શકતા નથી. જે રીતે સમુદ્ર આદિ જળાશયોમાં પડેલા પ્રાણી એમાં જ ઉપર આવે છે અને ડુબે છે આ રીતે આ જીવને પણ વારંવાર ગર્ભ, જન્મ અને મરણુની પ્રાપ્તિ થતી રહે છે. આ આશયની પુષ્ટિ સૂત્રકારે अत्र मोहे पुनः " ये सूत्रांश द्वारा उरी छे.
""
पुनः
શ્રી આચારાંગ સૂત્ર : ૩