________________
श्रुतस्कन्ध. १ विमोक्ष अ. ८. उ. ८ मूलम्-सव्वहहिं अमुच्छिए, आउकालस्स पारए ।
तितिक्खं परमं नच्चा, विमोहन्नयरं हियं ॥ २५॥ छामा-सर्वार्थैरमूछितः, आयुःकालस्य पारगः ॥
तितिक्षां परमं ज्ञात्वा, विमोहान्यतरं हितम् ॥ २५ ॥ टीका--' सर्वार्थं '-रित्यादि, स सर्वा थैः-सर्वे च तेऽर्थाः सर्वार्थास्तैः सर्वां थैः पञ्चविधैः शब्दादिकामगुणैस्तत्साधकधनसमूहैर्वा अमूछितः अगृद्धः, आयुःकालस्य यावत्कालमायुः संतिष्ठते स आयुःकालस्तस्य 'पारगः'-पारम्= आयुष्कपुद्गलानां यावन्नाशं गच्छतीति पारगः पूर्वोक्तविधिना पादपोपगमनपरः परिवर्द्धितकल्याणाध्यवसायवान् निजायुःकालस्यान्तगामी स्यात् । इत्थं पादपोपगमनप्रकारमभिसमाप्य साम्प्रतं सकलमरणानां क्षेत्र-काल-पुरुषावस्था-भेदात् समानतामुपसंहरनाह-' तितिक्षा'-मित्यादि, सः सर्वस्मिन्नपि पूर्वोक्तमरणप्रकारे ति
समस्त अर्थस्वरूप पांच इन्द्रियों के पांच प्रकारके शब्दादिक कामगुणोंसे, अथवा उनके साधक द्रव्यसमुदायसे अमूछित, एवं अपनी आयुके समयका पारगामी, जितने काल तक आयु रहती है वह आयुकाल है, तथा आयुके पुद्गलोंके विनाशका नाम पार है। पूर्वोक्त विधि से पादपोपगमनमें तत्पर तथा परिवर्द्धित कल्याणके अध्यवसायवाला मुनि अपनी आयुके कालका अन्तगामी होता है । इस प्रकार सूत्रकार पादपोपगमन संथारेका कथन कर अब समस्त मरणों में क्षेत्र, काल और पुरुष अवस्थाके भेदसे समानता का उपसंहार करते हुए 'तितिक्खं' इत्यादि सूत्रांश कहते हैं-वह मुनि पूर्वोक्त इन भक्तपरिज्ञा आदि मरणोंके प्रकार-भेदमें अनुकूल और प्रतिकूल परीषह एव उपसगों से
સમસ્ત અથસ્વરૂપ પાંચ ઈન્દ્રિના પાંચ પ્રકારના શબ્દાદિક કામગુશથી, અથવા એના સાધક દ્રવ્યસમુદાયથી વિરક્ત, અને પિતાની આયુના સમયને જાણનાર, જેટલા કાળ સુધી આયુ રહે છે તે આયુકાળ છે અને આયુના પુદ્ગલોના વિનાશનું નામ પાર છે. આગળ કહેવામાં આવેલ વિધિથી પાઇપોપગમનમાં તત્પર, તથા પરિવદ્વિત કલ્યાણના અધ્યવસાયવાળા મુનિ પિતાના અંતકાળના જાણકાર હોય છે. આ પ્રકારે પાદપપગમન સંથારાનું કથન કરી સૂત્રકાર હવે સમસ્ત મરણમાં ક્ષેત્ર, કાળ અને પુરૂષ-અવસ્થાના ભેદથી સમાनतानो पसं.२ ४२di “ तितिक्खं " त्यादि सूत्र ४ -ते मुनि मास કહેવામાં આવેલ ભકતપરિજ્ઞા આદિ મરણેના પ્રકાર-ભેદમાં અનુકૂળ અને
श्री. मायाग सूत्र : 3