________________
५०८
आचाराङ्गसूत्रे सङ्कोचनं समुपस्थितं जानीयात् स पण्डितः अवसरज्ञः तस्यैव-उपक्रमस्य संलेखनावसरस्य अन्तरदायांमध्यकाले क्षिप्रं शीघ्रं शिक्षेत-भक्तपरिज्ञादिकमासेवनेन परिजानीयात् ॥६॥
स संलेखनापरिशुद्धकृशशरीरो मरणकाले चोपस्थिते किं विदधीन? इत्याह'गामे वा' इत्यादि। मूलम्-गामे वा अदुवा रण्णे, थंडिलं पडिलेहिया ॥
अप्पपाणं तु विन्नाय, तणाई संथरे मुणी॥ ७॥ छाया--प्रामे वा अथवा अरण्ये, स्थण्डिलं प्रत्युपेक्ष्य॥
अल्पप्राणं विज्ञाय, तृणानि संस्तरेन्मुनिः ॥७॥ टीका--'ग्रामे वा'-इत्यादि, मुनिः भिक्षुः संलेखनाशुद्धकृशशरीरः ग्रामे वा अथवा अरण्ये वने अल्पप्राणाणिवर्जितं स्थण्डिलं संस्तारकदेशं प्रत्युपेक्ष्य-सम्यगवधार्य विज्ञाय-विशेषरूपेण ज्ञात्वा, तृणानि-ग्रामादौ याचनया प्राप्तानि प्रासुकानि दर्भादीनि संस्तरेत्-तैः संस्तरणं कुर्यात् ॥७॥ समय उपस्थित होचुका है' ऐसा समझे तब ही वह अवसरज्ञ मुनि संलेखना के अवसरके मध्यकालमें शीघ्र ही भक्तपरिज्ञा आदिका सेवन करने लगे॥६॥
संलेखना से परिशुद्ध कृश शरीर मुनि मरणकालके उपस्थित होने पर क्या करे ? इसके उत्तरमें सूत्रकार कहते हैं-'गामे वा' इत्यादि ।
वह मुनि कि जिसका कृश शरीर संलेखनासे शुद्ध है वसतिमें अथवा जंगल में प्राणिवर्जित संस्तारक प्रदेशका निरीक्षण करे, और उसके पश्चात् जब यह निश्चित होजावे कि यह प्रदेश जीवजंतुरहित है तब ग्रामादिक में याचनासे प्राप्त प्रासुक दर्भ आदि घास को वहां पर विछाकर अपना संथारा तैयार करे ॥७॥ સંકુચિત થવાને સમય આવી ચુક્યો છે એવું સમજે ત્યારે તે અવસરસ મુનિ સંખનાના અવસરના મધ્યકાળમાં સત્વર ભક્તપરિજ્ઞા વગેરેનું સેવન કરવા લાગે.(૬)
સંલેખનાથી જેનું કૃશ શરીર શુદ્ધ છે એવા મુનિ મરણકાળ ઉપસ્થિત थत शु ४२ १ साना उत्तरमा सूत्रा२ ४ छ-'गामे वा' त्यादि।
જે મુનિનું કૃશ શરીર સંલેખેનાથી શુદ્ધ છે. વસતિમાં અથવા જંગલમાં પ્રાણિવત સ્થાનનું નિરીક્ષણ કરે, અને એ પછી જ્યારે એ નિશ્ચય થઈ જાય કે આ પ્રદેશ જીવ-જંતુથી રહિત છે, ત્યારે પ્રામાદિકમાં યાચનાથી પ્રાપ્ત કરેલ દર્ભ વગેરે ઘાસને ત્યાં બીછાવી પિતાને સંથારો તૈયાર કરે. (૭)
श्री. साया
सूत्र : 3