________________
श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ. ७ श्वमहाव्रतश्चतुर्विधमप्याहारं प्रत्याख्याय कायंकाययोगमाकुञ्चनप्रसारणदृष्टिसञ्चारणादिरूपं कायव्यापार योगम् अप्रशस्तमनोयोग सर्वथा वाग्योगं च, यद्वा-कायं =कायममत्वं योग-तस्यैवाकुश्चन-प्रसारणादिव्यापारम् । ईयोगमनागमनरूपों क्रियां प्रत्याचक्षीत परिहरेत् ।
एवं 'तं सच्चं इत्यारभ्य सूत्रसमाप्तिपर्यन्तस्य व्याख्या षष्ठोद्देशेऽवसेया। 'इति ब्रवीमी ' त्यस्यार्थस्तूक्त एव ।।मू०४॥
॥ अष्टमाध्ययनस्य सप्तम उद्देशः समाप्तः ॥८-७॥
योगका, अथवा कायमें ममत्वरूप कायका और उसीके आकुश्चन, प्रसारण आदि व्यापाररूप योगका, एवं गमनागमनरूप क्रियाका परित्याग कर देखें। __इस प्रकार "तं सच्चं" यहां से लेकर उस सूत्रकी समाप्ति तकके पदोंकी व्याख्या इसी अध्ययनके छठे उद्देशमें तथा चतुर्थ उद्देशके अन्तमें लिखी जा चुकी है उसीके अनुसार समझलेनी चाहिये। "इति ब्रवीमि" इन पदोंका अर्थ भी कहा जा चुका है।सू० ४॥
॥ आठवें अध्ययनका सातवां उद्देश समास ॥८-७॥
winne
અથવા કાયામાં મમત્વરૂપ કાયને અને તેના આકુંચન, પ્રસારણ આદિ વ્યાપાર રૂપ બને, એવં ગમનાગમનરૂપ ક્રિયાને પરિત્યાગ કરે.
२॥ ४२ “ त सच्चं" मी थी २३ ४२॥ २॥ सूत्रनी समाति सुधाना પદેની વ્યાખ્યા આ અધ્યયનના છટ્ઠા ઉદેશમાં તથા ચોથા ઉદેશના અંતમાં समा गयेर छे ते अनुसार सम नये. “ इति ब्रवीमि " या पहानी અર્થ પણ અગાઉના અધ્યયનેમાં કહેવાઈ ગયેલ છે. (સૂ)
આઠમા અધ્યયનને સાતમે ઉદ્દેશ સમાપ્ત . ૮-૭
श्री. मायाग सूत्र : 3