________________
श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ.६
मूलम्-से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे नो वामाओ हणुयाओ दाहिणं हणुयं संचारिज्जा आसाएमाणे, दाहिणाओ हणुयाओ वामं हणुयंनो संचारिज्जा आसाएमाणे, से अणासायमाणे लाघवियं आगममाणे, तवे से अभिसमन्नागए भवइ, जमेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वत्ताए समत्तमेव समभिजाणिया ॥ सू० ३ ॥ __छाया-स भिक्षुर्वा भिक्षुकी वा अशनं वा ४ आहारयन् नो वामतो हनुतो दक्षिणं हनुं संचारयेदास्वादयन् , दक्षिणतो हनुतो वामं हनुं नो संचारयेदास्वादयन् , सः अनास्वादयन् लापविकमागमयन् , तपस्तस्याभिसमन्वागतं भवति, यदेतद् भगवताप्रवेदितं तदेवाभिसमेत्य सर्वतः सर्वात्मतया सम्यक्त्वमेव समभिजानीयात्।।सू०३॥ ____टीका-सभिक्षु'-रित्यादि, सम्पूर्वोक्तरूपः भिक्षुर्वा साधुर्वा भिक्षुकी वा साध्वी वा अशनं वा ४ चतुर्विधम् उद्गमोत्पादनैषणापरिशुद्धं यथाप्राप्तं गृहीतं ग्रहणैषणादिदोषरहितं विगताङ्गारधूमादिकमेव भुञ्जीत, रागद्वेषाभ्यां हेतुभूताभ्या
इस अध्ययनके द्वितीय उद्देशमें उद्गम उत्पादन और एषणा कही गई है। पंचम उद्देशमें ग्रहण एषणा वर्णित हुई है, अब इस समय ग्रास एषणाका वर्णन करनेके लिये सूत्रकार कहते हैं-"से भिक्खू" इत्यादि।
पूर्वोक्त स्वरूपवाला साधु अथवा साध्वी ऐसे चारों प्रकारके आहार को जो उद्गम उत्पादन और एषणासे परिशुद्ध है, जिस समय जो भी जितने रूपमें प्राप्त हुआ है, ग्रहण-एषणा आदि दोषोंसे जो रहित है,
और अंगार एवं धूमादिक दोष जिसमें नहीं हैं वैसे आहारको भोगवेउपयोग में लावे। अंगार एवं धूमादिक दोषोंके कारण राग और द्वेष हैं, इनसे ही वह आहार अङ्गार एवं धूमादिकदोषविशिष्ट होता है। राग
- આ અધ્યયનના બીજા ઉદ્દેશમાં ઉદ્દગમ ઉત્પાદન અને એષણા કહેવામાં આવેલ છે. પાંચમા ઉદેશમાં ગ્રહણ એષણા કહેવાયેલ છે. હવે આ સમયે ગ્રાસ मेषानुवर्णन ४२वा माटे सूत्रा२ ४३ छ-" से भिक्खू" त्या
પૂર્વોક્ત સ્વરૂપવાળા સાધુ અથવા સાધ્વી એવા પ્રકારના આહારને કે જે ઉદ્ગમ ઉત્પાદન અને એષણાથી પરિશુદ્ધ છે, જે વખતે જે પણ જેટલા સ્વરૂપમાં પ્રાપ્ત થએલ છે, ગ્રહણ એષણ આદિ દોષોથી જે રહિત છે અને અંગાર અને ધૂમાદિક દેષ જેમાં નથી, એવા આહારને ભેગ-ઉપયોગમાં લાવે. અંગાર અને ધૂમાદિક દોષોના કારણ રાગ અને દ્વેષ છે. આનાથી જ તે આહાર
શ્રી આચારાંગ સૂત્ર : ૩