________________
४६२
किं चान्यदप्याह
'जस्सणं' इत्यादि ।
मूलम् - जस्सणं भिक्खुस्स अयं पगप्पे-अहं च खलु पडिन्नत्तो अपडिन्नत्तेहिं, गिलाणो अगिलाणेहिं अभिकख साहम्मि एहिं करिमाणं वेयावडियं साइज्जिस्सामि, अहं वावि खलु अप्पडिन्नत्तो पडिन्नत्तस्स अगिलाणो गिलाणस्स अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाए, आहद्दु परिन्नं अणुक्विस्सामि, आहडं व साइज्जिस्सामि ( १ ), आहहु परिन्नं आणक्खिस्सामि आहडं च नो साइज्जिस्सामि ( २ ), आहहु परिन्नं नो आणक्खिस्सामि आहडं च साइज्जिस्सामि ( ३ ), आहहु परिन्नं नो आणक्खिस्सामि आहडं च नो साइज्जि - सामि ( ४ ) । एवं से अहाकिट्टियमेव समभिजाणमाणे संते विरए सुसमाहियलेसे तत्थवि तस्स कालपरियाए से तत्थ विअंतिकारए, इच्छेयं विमोहाययणं हियं सुहं खमं निस्सेयसं आणुगामियं - तिबेमि ॥ सू० २ ॥
छाया -यस्य खलु भिक्षोरयं प्रकल्पः - अहं च खलु प्रतिज्ञप्तोऽप्रतिज्ञप्तैः, ग्लानोऽग्लानैरभिकाङ्क्ष साधर्मिकैः क्रियमाणं वैयावृत्यं स्वादयिष्यामि, अहं चापि खलु अप्रतिज्ञप्तः प्रतिज्ञप्तस्य अग्लानो ग्लानस्य अभिकाय साधर्मिकस्य कुयी वैयावृत्यं करणाय । आहृत्य परिज्ञामन्वेषयिष्यामि, आहृतं च स्वादयिष्यामि १, आहृत्य परिज्ञामन्वेषयिष्यामि आहृतं च नो स्वादयिष्यामि २, आहत्य परिज्ञां नो अन्वेषयिष्यामि आहृतं च स्वादयिष्यामि ३, आहृत्य परिज्ञां नो अन्वेषयिष्यामि आहृतं चनो स्वादयिष्यामि ४, एवं स यथाकीर्तितमेव धर्म समभिजानन् शान्तः विरतः सुसमाहितले श्यस्तत्रापि तस्य कालपर्यायः । स तत्र व्यन्तिकारकः, इत्येतद् विमायतनं हितं सुखं क्षमं निःश्रेयसमानुगमिकमिति ब्रवीमि ॥ सू० २ ||
और भी इसी विषय से संबंधित बात सूत्रकार प्रकट करते हैं'जस्सणं' इत्यादि ।
આ જ વિષયથી સ``ધિત વાત સૂત્રકાર પ્રગટ કરે છે.
६
आचाराङ्गसूत्रे
ખીજી પણ “ जस्स णं " इत्यादि.
શ્રી આચારાંગ સૂત્ર : ૩