________________
। अथाष्टमाध्ययनस्य पञ्चम उद्देशः।। अथ चतुर्थो देशकथनानन्तरं सम्पति पञ्चमोद्देशः समारभ्यते । अस्यानन्तरोद्देशेन सहाऽयमभिसम्बन्धः-अनन्तरोद्देशे स्त्रीप्रभृत्युपसर्गाऽभिभवप्राप्तौ वैहायस-गार्द्धपृष्ठादिकं बालमरणं मुनेराचरणीयमित्युक्तम् । इह तु रोगादिना ग्लानिमुपगतो मुनिस्तद्विपरीतं भक्तपरिज्ञाख्यं मरणमङ्गीकुर्यादिति प्रतिपादयन् मुनेग्लानतामुपवर्णयितुं तावत्प्रक्रमते-'जे भिक्खू ' इत्यादि ।
मूलम्-जे भिक्खू दोहिं वत्थेहिं परिसिए पायतइएहि, तस्स णं नो एवं भवइ--तइयं वत्थं जाइस्सामि । से अहेस णिज्जाइं वत्थाई जाइज्जा जाव एवं खुतस्स भिक्खुस्स सामग्गिय। अह पुण एवं जाणिज्जा उवाइकंते खलु हेमंते गिम्हे पडिवण्णे अहापरिजुन्नाइंवत्थाइं परिहविज्जा अदुवा संतस्त्तरे,अदुवा ओम
आठवें अध्ययनका पाँचवाँ उद्देश। चतुर्थ उद्देशके कथन करने बाद अब पंचम उद्देशका कथन प्रारंभ होता है, इसका चतुर्थ उद्देशके साथ यह संबंध है-वहां 'निष्प्रतीकार स्त्री आदि द्वारा कृत उपसर्गसे अभिभव प्राप्त होने पर मुनिको अन्य उपायके अभावसे वैहायस एवं गाईपृष्ठ मरण आदि मरण अङ्गीकार कर लेना चाहिये' यह बात समझाई गई है। इस उद्देशमें “ ग्लानि को प्राप्त हुआ मुनि उससे विपरीत भक्तपरिज्ञा नामक मरण अङ्गीकार करे" इस बिषयका वर्णन किया जायगा, अतः मुनिकी ग्लानताका वर्णन करनेके लिये सूत्रकार कहते हैं-"जे भिक्खू" इत्यादि ।
આઠમાં અધ્યયનને પાંચમે ઉદ્દેશ. ચોથા ઉદ્દેશના કથન બાદ હવે પાંચમા ઉદ્દેશને પ્રારંભ થાય છે. તેને ચેથી ઉશની સાથે એવો સંબંધ છે–ત્યાં નિપ્રતીકાર સ્ત્રી આદિ દ્વારા કરાએલા ઉપસર્ગથી અભિભવ પ્રાપ્ત થતાં મુનિએ અન્ય ઉપાય ન હોવાથી વૈહાયસ અને ગાદ્ધપૃષ્ઠ મરણ આદિ મરણ અંગીકાર કરી લેવું જોઈએ, એ વાત સમજાવવામાં આવેલ છે. આ ઉદેશમાં “ગ્લાનિથી ભરપૂર મુનિ તેનાથી વિપરીત ભક્તપરિજ્ઞા નામના મરણને અંગીકાર કરે” આ વિષયનું વર્ણન કરવામાં આવશે. माथी भुनिनी मानिनु पणन ४२वा माटे सूत्र४२ छ-" जे भिक्खू"त्याहि.
श्री. मायाग सूत्र : 3