________________
४५५
श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ. ४ करोतीति हृदयम् । तमेवार्थ प्रकटयन्नाह-'सोऽपी-'त्यादि, सोऽपि वैहायसादिकारी ' अपि' शब्देन केवलभक्तपरिज्ञादेरानुपूर्व्या न कारकः, इत्यर्थों द्योत्यते, तत्र वैहायसादिमरणे 'व्यन्तिकारकः ' वि-विशेषेण अन्तिः-व्यन्तिः अन्तक्रिया, तस्याः कारकः व्यन्तिकारकः संसारान्तकारको मुनिर्भवति, अत एव तस्य तदा वैहायसादिमरणमप्यौत्सर्गिकमेवेत्यभिप्रायः। उपसंहरबाह-'इत्येत'-दित्यादि, इति-पूर्वोक्तम् एतत् चैहायसगाईपृष्ठमरणं, विमोहायतनम् वि-विगतो मोहः= अविवेको येषां ते विमोहा-मोहरहिताः महापुरुषास्तेषाम् आयतनं कर्तव्यतया स्थानम् विमोहायतनम् , एवं हितम् इष्टम् कल्याणकारित्वात् , तथा सुखं शिवसुखजनकं कर्मनिर्जरापूर्वकमव्याबाधामन्दानन्दसन्दोहजनकत्वात् , एवं क्षम-समर्थ सूत्रकार 'सोवि' इत्यादि सूत्रांश कहते हैं-यहां ' अपि' शब्द यह प्रकट करता है कि केवल भक्तपरिज्ञा आदिको अनुक्रमसे नहीं करनेवाला भी वह वैहायस आदि मरण प्राप्तकरनेवाला मुनि उस मरणमें भी अन्तक्रिया रूप संसारका अन्त करनेवाला होता है, इसलिये उसका वैहायस आदि मरण भी औत्सर्गिक ही है।
इस विषयका उपसंहार करते हुए सूत्रकार कहते हैं कि यह वैहायस और गार्द्धपृष्ठ मरण विमोहायतन-जिनका मोह-अविवेक नष्ट हो चुका है ऐसे मोहरहित महापुरुषोंका कर्तव्यरूपसे स्थान-है, यह कल्याणकारी होनेसे हित-इष्ट है, कोकी निर्जरापूर्वक अव्यावाध अमन्द आनंदपरम्पराकाजनक होनेसे वह सुख-सुखस्वरूप है, अर्थात् शिवसुखका भुनि थोड! ४ भ री हे छ. २मा अर्थाने प्र५८ ४२di सूत्रा२ “ सोऽवि" त्याहि सूत्रांश छ-मडिं "अपि'' श६ मे प्रगट ४२ छ मत. પરિજ્ઞા આદિને અનુકમથી ન કરવાવાળા પણ એ હાયસ આદિ મરણ પ્રાપ્ત કરનાર મુનિ એ મરણમાં પણ અન્તક્રિયારૂપ સંસારને અન્ત કરવાવાળા હોય છે. આ કારણ એનું વહાસ આદિ મરણ પણ ઔત્સર્ગિક જ છે.
આ વિષયને ઉપસંહાર કરતાં સૂત્રકાર કહે છે કે આ વૈહાયસ અને ॥ पृष्ठ भ२४ विमोहायतन-मन मोह-मविवे नष्ट थयुस छ, सेवा भोलित भा५३षोनु त व्य३५था स्थान-छ. यो ४क्ष्या डोपाथी हित-ष्ट છે. એ કર્મોની નિર્જરાપૂર્વક અવ્યાબાધ અમંદ આનંદપરંપરાને આપનાર હેવાથી ते सुख-सु५२१३५ छ, अर्थात् शिवसुमना माना२ छ, १०० प्रारे पतीनु
श्री. साया
सूत्र : 3