________________
श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ. ४
किमर्थ क्रमेणैकैकं वसनं परिहार्यमित्याह-'लाघविक'-मित्यादि, लाघविक' लघो वो लाघवं तद् यस्यास्तीति लाघविकस्तं लाघविकं स्वात्मानम् आगमयन्-सम्पादयन् भिक्षुः क्रमेण वसनं परिहरेत् । यद्वा-लाघविकं-देहोपकरणे कर्मणि च लघुताम् आगमयन् सम्पादयन् स वसनं परिवर्जयेत् । तस्य एतादृशस्य भिक्षोः एवं करणे तपः कायक्लेशरूपम् अभिसमन्वागतं प्राप्तं भवति कायक्लेशस्य तपोभेदत्वात् , तथा हि-"पंचहि ठाणेहिं समणाणं निग्गंथाणं अचेलगत्ते पसत्थे भवइ, तं जहा-अप्पा पडिलेहा १ वेसासिए रूवे, २ तवे अणुमए, ३ लाघवे पसत्थे, ४ विउले इंदियनिग्गहे ॥" छाया-पञ्चभिः स्थानःश्रमणानां निर्ग्रन्थानामचेलकत्वं प्रशस्तं भवति-अल्पा प्रतिलेखना १, वैश्वासिकं रूपं २, तपोऽनुमतं ३, लाघवं प्रशस्तं ४, विपुल इन्द्रियनिग्रहः ५। इति । __ मुनीनां वस्त्रलाघवेन प्रतिलेखनाऽल्पत्वं १ विश्वासपात्रत्वं २ तपःसद्भावः ३ प्रशस्तलाघवं ४ प्रभूततरेन्द्रियनिग्रहत्वं ५ च भवति भावः ॥ मू०२ ॥
यह एकर वस्त्रके परिहारका जो यहां क्रम बतलाया है उसका मतलब केवल इतना ही है कि इन पूर्वाक्त तीन वस्त्रोंके रखनेसे आत्मामें लाघव नहीं आता है, मुनिजन आत्मामें लाघव लानेके ही अभिलाषी होते हैं अतः ज्यों २ इनका परित्याग होगा त्यों २ आत्मामें इनके हटनेसे इन संबंधी भारका भी अभाव हो जायगा। इस आत्मामें एक प्रकारका लाघव नामका गुण प्रकट होगा। इस प्रकारसे रहनेवाले उस पडिमाधारी स्थविरकल्पी भिक्षुके कायक्लेश नामक तप आचरित होता है। कायक्लेश यह बाह्य तपका एक भेद है, जैसे-"पंचहिं ठाणेहिं" इत्यादि, अर्थात्अल्पवस्त्र रखनेसे पांच स्थानोंडारा निर्ग्रन्थ श्रमणोंका अचेलपना प्रशस्त
આ રીતે એક એક વસ્ત્રને ત્યાગ જે રીતે બતાવવામાં આવેલ છે એને મતલબ ફકત એટલે જ છે કે-એ પૂર્વોકત ત્રણ વસ્ત્રો રાખવાથી આત્મામાં લાઘવ નહિ આવે. મુનિજનેને આત્મા સદા સંતોષી અને કોઈ પણ પ્રકારની આકાંક્ષા વગરને હવે જોઈએ, આથી જેમ જેમ ત્યાગ થતો રહે તેમ તેમ આત્મામાં એને દૂર થવાથી એ સંબંધી ભારને પણ અભાવ થાય છે, અને એથી આત્મામાં એક પ્રકારને લાઘવનામને ગુણ પ્રગટ થાય છે, આ પ્રકારથી રહેવાવાળા તે પડિમાધારી વિરકપી ભિક્ષુ કાયકલેશ નામના તપને આચરનારા હોય छ. य श माह तपन से लेह छ.भ.--"पंचहिं ठाणेहिं” छत्यादि. અલ્પ વસ્ત્ર રાખવાથી પાંચ સ્થાને દ્વારા નિર્ગથ શ્રમણોનું અચેલપણું પ્રશસ્ત
श्री. साया
सूत्र : 3