________________
श्रुतस्कन्ध १ विमोक्ष० अ. ८ उ. २ 'ममेदमशनवसनादिकंन कल्प्य'-मिति मूलोत्तरगुणभेदभिन्नां सर्वो पिण्डैषणाविशुद्धि कथयित्वा-" यत्स्वयमदुःखितं स्यान च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं, धर्मकृते तद्भवेदेयम् " ॥१॥ इत्यादिवाक्यैस्तमनुनयेदिति भावः । ____ स्वस्मिन् कथनसामर्थ्य श्रोतरि चानुकूले कथनीयम् , अन्यथा कथनवैयर्थ्यादित्याह-अथ वा वाग्गुप्त्या वाचो गुप्तिः वाग्गुप्तिः वाक्यसंयमनं मौनमित्यर्थः, तया वाग्गुप्त्या उपलक्षितः मौन एव आत्मगुप्तः आत्मना तिसृभिर्मनोगुप्त्यादिभिगुप्तः रक्षितः सन् गोचरस्य-आचारगोचरस्य पिण्डविशुद्धयादेः, आनुपूर्व्या उद्गहमारे लिये औदेशिक अशन वसनादिक कल्पनिक नहीं है, इस प्रकार मूल गुण और उत्तरगुणोंके भेदसे भिन्न ऐसी सम्पूर्ण पिण्डैषणाकी शुद्धि का कथन कर "यत्स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केव लमुपग्रहकर, धर्मकृते तद्भवेद्देयम् ॥” इत्यादि वाक्योंसे यह बतलावे कि जो आहारादिक वस्तुअदोष होगी वही दूसरोंकी उपकारक होगी, ऐसी उपकारक वस्तु ही मुनियों के लिये उनके धर्मकी वृद्धिमें सहायक होनेसे देनेयोग्य मानी गई है। यह सब मुनि आचारविषयक कथन तब ही करे कि जब अपनेमें इस आचारको समझानेकी पूर्ण शक्ति-योग्यता हो और सुननेवाला श्रोता अनुकूल हो। अन्यथा कहनेसे कोई लाभ नहीं होगा। इसी बातको “अथवा वारगुप्त्या गोचरस्यानुपूर्ध्या सम्यक प्रत्युपेक्षेत आत्मगुप्तः” इन पदोंसे प्रस्फुट करते हैं-अथवा वचनगुप्ति -वचनसंयम-मौन ही आत्माका गुण है । इस प्रकार मनोगुप्ति आदि तीन गुप्तियोंसे गुप्त होता हुआ वह साधु पिण्डविशुद्धि आदिके उद्गम કાર્ય છે. આ પ્રકારે મૂલગુણ અને ઉત્તરગુણોને ભેદથી ભિન્ન એવી પિંડેષણાની શુદ્ધિનું કથન કરી તે ગૃહસ્થના મનમાં દઢતા જમાવે, તેવી વાણીથી તેને समनवे “यत्स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवल मुपग्रहकर, धर्मकते तद् भवेद्देयम्" त्याहि पायोथी समता माहारा पस्तु महोष હોય તે જ બીજાને ઉપકારક બને. આવી ઉપકારક વસ્તુ જ મુનિ માટે એમના ધર્મની વૃદ્ધિમાં સહાયક હોવાથી દેવા યોગ્ય માનવામાં આવેલ છે. આ રીતે મુનિ આચારવિષયક કથન ત્યારે જ કરે કે જ્યારે એનામાં આચારને સમજાવવાની પૂર્ણ શકિત–ગ્યતા હોય અને સાંભળનાર પણ ગ્ય–પાત્ર હોય. सम न होय तो पाथी 5 साल नही मने. २॥ पातने “अथवा वाग्गुप्त्या" छत्याहि. भ. पहाथी प्रस्ट (२५७८) ४२ छ. अथवा क्यन ગુમિ-વચનસંયમ-મૌન જ આત્માને ગુણ છે. આ રીતે મને ગુપ્તિ આદિ
श्री. मायाग सूत्र : 3