________________
३५२
आचारागसूत्रे कस्य पुनः संयमादपरित्रासः संभवतीति जिज्ञासायामाह-'जस्सिमे' इत्यादि।
मूलम्-जस्सिमे आरंभा सव्वतो सव्वत्ताए सुपरिणाया भवंति, जेसिमे लूसिणो णो परिवित्तसंति, से वंता कोहं च माणं च मायं चलोहंच । एस तुट्टे वियाहिए-त्तिबेमि ।सू०१०।
छाया-यस्येमे आरम्भाः सर्वतः सर्वतया सुपरिज्ञाता भवन्ति, येष्विमे लूषिणो नो परिवित्रस्यन्ति, स वान्त्वा क्रोधं च मानं च मायां च लोभं च । एष तुट्टः व्याख्यातः, इति ब्रवीमि ॥ सू० १०॥
टीका-येषु-आरम्भेषु आरम्भप्रवृत्तिषु इमे ग्रन्थग्रथिता विषण्णाः कामक्रान्ताः जनाः लूषिणः लूषणशीला हिंसका नो परिवित्रस्यन्ति-अज्ञानेन प्रबलमोहोदयेन च नोद्विजन्ते । स्वस्वप्राणपरित्राणकारणात् स्वस्वस्थानस्थिताः पृथिव्यादयस्तान् भयसज्ञावतः, तथा-बिलनीडगृहादिकं निर्माय स्वात्मगोपनपराः स्थिताः
क्या कारण है कि जिससे संयमसे मुनिजनोंको त्रास नहीं होता है? इस प्रकारकी जिज्ञासा होनेपर सूत्रकार कहते हैं-"जस्सिमे" इत्यादि।
जो जीव अनेक आरंभों अनेक आरम्भमय प्रवृत्तियों में बाह्य और आभ्यन्तर परिग्रहोंसे ग्रथित, तथा उस परिग्रहके जुटानेमें मग्न और कामभोगों में मूछित बन कर अनेक जीवोंकी हिंसा करनेरूप प्रवृत्तिमें संक्लिष्टचित्त रहते हैं, वे अज्ञान और प्रबल मोहके उदयसे उस प्रकार की प्रवृत्तिको करते हुए भय नहीं करते हैं-हमें नरकनिगोदादिकोंके दुरन्त दुःख भोगने पड़ेंगे इस प्रकारके भयसे वे किसी भी तरह नहीं डरते हैं । ये दुष्ट जन अपने २ स्थानमें स्थित भयसंज्ञावाले पृथिवीका
કયું કારણ છે કે મુનિજનને સંયમથી ત્રાસ થતો નથી ? આ પ્રકારની शासा थाथी सूत्रा२ ४ छ–“जस्सिमे" त्यादि
જે જીવ અનેક આરંભે--અનેક આરંભમય પ્રવૃત્તિઓમાં બાહ્ય અને અંદરના પરિગ્રહોથી ગુંથાઈ તથા આવા પરિગ્રહને જોડવામાં મગ્ન અને કામભોગોમાં મૂછિત બની, અનેક જીવોની હિંસા કરવારૂપ પ્રવૃત્તિમાં વ્યાકુળ ચિત્ત રહે છે, તે અજ્ઞાન અને પ્રબળ મોહના ઉદયથી એ પ્રકારની પ્રવૃત્તિઓ કરતાં ભય નથી કરતા–અમને નરક નિગોદાદિકનાં ભયંકર દુઃખ ભોગવવા પડશે આ પ્રકારના ભયથી તે કોઈ પણ રીતે ડરતા નથી. આવા દુષ્ટ અને પિતપિતાના સ્થાનમાં રહી ભયસંજ્ઞાવાળા પૃથ્વીકાયિક આદિ એકેન્દ્રિય જીવોને,
श्री. मायाग सूत्र : 3