________________
_
३१७
श्रुतस्कन्ध १ धूताख्यान अ. ६ उ. ४ दति गृह्णन्ति, यथा-ज्ञानलवं प्राप्य, तन्मदान्धाः परस्परं वाचनाप्रच्छनादिषु वदन्ति, 'भवता यन्निगद्यते नैतत् समीचीनं, अस्य शब्दस्य नायमर्थः, यथा मयोच्यते स एव सिद्धान्तः, शब्दार्थनिर्णयाय कश्चिदेवास्ति मादृशः' इत्यादिरूपं वचनपारुष्यं स्वीकुर्वन्ति ॥ सू०१॥ किञ्च-'वसित्ता' इत्यादि।
मूलम्-वसित्ता बंभचेरांसि आणं तं नोत्ति मन्नमाणा॥सू०२॥ छाया-उपित्वा ब्रह्मचर्ये आज्ञां तां नो इति मन्यमानाः ॥ मू० २॥
टीका-एके तु शिष्याः ब्रह्मचर्ये संयमे आचारार्थम् उषित्वा स्थित्वा तामाज्ञां तीर्थङ्करोपदेशरूपां नो इति मन्यमानाः देशतस्तीर्थकुदुपदेशं नाद्रियमाणाः सातागौरवप्रकर्षणाऽज्ञातकुलादिष्वन्तप्रान्ताहारमाप्तिशङ्कया शरीरविभूषादिना चारित्रमालिन्यलक्षणं बाकुशिकत्वं प्रपद्यन्त इति भावः ॥ सू० २॥ करने लग जाते हैं । वे पल्लवग्राहिपाण्डित्यवाले शिष्यजन गर्वोन्मत्त बन-अहंकारसे फूल कर सूत्रोंकी वाचना एवं प्रच्छना आदिके समय यह कह दिया करते हैं कि " आप जो कुछ कह रहे हैं वह ठीक नहीं है, इस शब्दका यह अर्थ नहीं है" "जो कुछ मैं कहता हूं वही यथार्थ है-वही सुन्दर सिद्धान्त है, शब्द और अर्थका निर्णय मेरा जैसा कोई कर सकता है ! कोई नहीं" इत्यादि रूपसे अभिमानयुक्त वचन बोलते हैं । सू० १॥
तथा-"वसित्ता" इत्यादि।
कोई एक शिष्यजन ब्रह्मचर्यका पालन करके तीर्थङ्कर उपदिष्ट आज्ञा का आदर नहीं करते हैं । एकदेशसे भी तीर्थङ्करके उपदेशको वे नहीं मानते हैं । सातागौरवके प्रकर्षसे "कदाचित् अज्ञातकुलादिकोंमें हमें अन्तप्रान्त आहार मिले ?" इस प्रकारकी शङ्कासे वे शारीरिक वेषકઠોર વ્યવહાર કરવા લાગે છે. તેવા પલ્લવગ્રાહિપાંડિત્યવાળા શિષ્યજન ગન્મત્ત બની અહંકારથી કુલાઈ જઈ સૂત્રોની વાચના અથવા પ્રચછના આદિના સમયે એવું કહી દે છે કે “ આપ જે કાંઈ કહે છે એ ઠીક નથી, આ શબ્દને આ અર્થ નથી.” “હું જે કાંઈ કહું છું તે બરોબર છે. એ જ સુંદર સિદ્ધાન્ત છે, શબ્દ અને અર્થને નિર્ણય મારા જે કંઈ કરી શકે છે! કોઈ નહિ” ઈત્યાદિ રૂપથી અભિમાનયુકત વચન બેલે છે. (સૂ૦૧)
तथा “ वसित्ता" त्यादि !
કોઈ એક શિષ્યજન બ્રહ્મચર્યનું પાલન કરી તીર્થકરે ઉપદેશેલ આજ્ઞાને આદર ન કરે, એકદેશથી પણ તીર્થકરના ઉપદેશને એ ન માને, સાતાગૌરવના
श्री. मायाग सूत्र : 3