________________
॥ अथ षष्ठाध्ययनस्य चतुर्थ उद्देशः॥
इहानन्तरतृतीयोदेशके उपकरणशरीर ममत्वधूननं प्रतिबोधितम् । तच्च गौरवत्रयवतः सम्पूर्णतया न भवत्यतस्तद्धूननार्थ चतुर्थो देशं कथयन्नाद्यं सूत्रमाह-' एवं ते सिस्सा' इत्यादि ।
मूलम् - एवं ते सिस्सा दिया य राओ य अणुपुव्वेण वाया तेहिं महावीरेहिं पण्णाणमंतेहिं, तेसिंतिए पण्णाणमुवलव्भ हिच्चा उवसमं फारुसियं समाइयंति ॥ सू० १ ॥
छाया - एवं ते शिष्या दिवा च रात्रौ च अनुपूर्वेण वाचिताः तैर्महावीरैः प्रज्ञानवद्भिः, तेषामन्तिके प्रज्ञानमुपलभ्य हित्वा उपशमं पारुषिकं समाददति ॥ १ ॥
टीका — एवं पक्षिशावकसंवर्धनक्रमेण ते शिष्याः दिवा रात्रौ च अनुपूर्वेण = क्रमेण यथा त्रिवर्षपर्याय आचाराङ्गादि अध्याप्यते, कक्षान्तरे केशसमुद्भवे सति ततः ॥ छट्टा अध्ययनका चोथा उद्देश ॥
इस अध्ययनके तृतीय उद्देशमें साधुको उपकरण और शरीरमें ममत्व नहीं रखना चाहिये, यह बात समझा दी गई है । इनमें ममत्व का त्याग, जो तीन गौरवोंसे युक्त है उसके संपूर्ण रीतिसे नहीं होता है । इसलिये उन गौरवोंके त्याग करानेके लिये इस चतुर्थ उद्देशको प्रारम्भ करते हुए सूत्रकार कहते हैं- " एवं ते सिस्सा " इत्यादि ।
जिस प्रकार पक्षी अपने बच्चोंका क्रमशः संवर्धन करते हैं, उसी प्रकार सम्यग्ज्ञानी तीर्थङ्कर और गणधरादिकोंके द्वारा भी आचाराङ्गादि છઠા અધ્યયનના ચોથો ઉદ્દેશ.
આ અધ્યયનના ત્રીજા ઉદ્દેશમાં સાધુએ ઉપકરણ તરફ મમત્વ રાખવું ન જોઇએ આ વાત સમજાવવામાં આવી છે. આ મમત્વનો ત્યાગ, જે ત્રણ ગૌરવથી ભરપૂર છે તેનાથી સારી રીતે થઈ શકતા નથી. માટે તે ત્રણ ગૌરવના ત્યાગ दुराववा भाटे या अतुर्थ उद्देशनो आरंभ उरतां सूत्रअर हे छे–“ एवं ते ferear" Seule.
જે પ્રકારે પક્ષી પેાતાના બચ્ચાને પાળી પોષીને મોટું કરે છે એ રીતે સભ્યજ્ઞાની તીર્થંકર અને ગણધર આદિ દ્વારા પણ આચારાંગ સૂત્ર ઈત્યાદિ પાઢનક્રમથી શિષ્યજન દિનરાત ગ્રહણુશિક્ષા અને આસેવનશિક્ષા આ બન્ને
શ્રી આચારાંગ સૂત્ર : ૩