________________
७६
अपि चान्यदप्याह
से सुद्धिं ' इत्यादि ।
मूलम् - से सुपडिबुद्धं सूवणीयंति नच्चा पुरिसा ! परमचक्खू विपरक्कमा । एएस चेव बंभचेरं तिबेमि । से सुयं च मे, अज्झत्थयं च मे, बंधपमुक्खो अज्झत्थेव । एत्थ विरए अणगारे दीहरायं तितिक्खए । पमत्ते बहिया पास, अप्पमत्तो परिव्वए । एणं मोणं सम्मं अणुवासिज्जासि - तिबेमि ॥ सू० ५ ॥
आचाराङ्गसूत्रे
-----
छाया - तस्य सुमतिबुद्धं सुपनीतमिति ज्ञात्वा पुरुष ! परमचक्षुर्विपराक्रमस्व । एतेषु चैव ब्रह्मचर्यमिति ब्रवीमि । तचश्रतं च मयाऽध्यात्मकं च मे बन्धप्रमोक्षोऽ arred ra | अत्र विरतोऽनगारो दीर्घरात्रं तितिक्षेत । प्रमत्तान् बहिः पश्य, अप्रमत्तः परिव्रजेत् । एतन्मौनं सम्यक् अनुवासये:, इति ब्रवीमि ॥ ०५ ॥
टीका- 'तम्ये- 'त्यादि, तस्य = परिग्रहरहितस्य, सुप्रतिबुद्धं - सु - शोभनं प्रतिबुद्ध - जागरितं, सुपनीतं = शोभनं दर्शितं ज्ञानादित्रिकं सुदृष्टिकैः प्रत्यक्षज्ञानिभिः इस द्रव्य परिग्रह के साथ अपना संबंध नहीं रखनेवाले अर्थात् परिग्रह के संबंध से रहित मुनिको परिग्रहजन्य महाभय नहीं होता है ।। सू० ४ ॥
और भी बात सूत्रकार प्रकट करते हैं-' से सुपडिबुद्धं ' इत्यादि । जो मनुष्य परिग्रह से रहित हैं उनका ही अपने मार्ग में सच्चा जागरण है और उनके ही ज्ञानादिकत्रिक निर्दोष हैं, अथवा — उनका अपने कर्तव्यपथ में जो जागरण है वह सूपनीत है - तीर्थङ्करादिक प्रत्यक्षज्ञानियों ने अच्छी तरह से प्रकट किया है, और इसी मार्ग की उन्हों ने अपने शिष्यों को ज्ञानादिकत्रय की प्राप्तिके निमित्त युक्ति और दृष्टान्त નહિ રાખવાવાળા અર્થાત્ પરિગ્રહના સંબંધથી રહિત મુનિને પરિગ્રહજન્ય મહાભય હોતા નથી. ।। સૂ૦ ૪ ૫
શ્રી આચારાંગ સૂત્ર : ૩
इरी येऊ मील पशु वात सूत्रार अगर रैछे - " से सुपडिबुद्धं" इत्याहि.
જે મનુષ્ય પરિગ્રહથી રહિત છે તેનુ જ પાતાના માર્ગમાં સાચું જાગરણ છે, અને તેના જ્ઞાન આદિ નિર્દોષ છે, અથવા તેનું પેાતાના કર્તવ્યપથમાં જે જાગરણ છે તે સૂપનીત છે—તી કરાદિક પ્રત્યક્ષ જ્ઞાનીઓએ સારી રીતે પ્રગટ કરેલ છે, અને તે માર્ગ તેમણે પેાતાના શિષ્યાને જ્ઞાનાદિકત્રયની પ્રાપ્તિ