________________
६८
आचारानसूत्रे यस्य तद्विपरिणामधर्मम् एकस्मिन्नेव जन्मनि विविधावस्थाविशेषैरनेकविधपरिणामस्वभावं शरीरं वर्ततेऽतोः हे मुनयः ! यूयम् एतं रूपसन्धिम्-भिदुरादिस्वभावं शरीरं सुकुलजन्मबोधिलाभाधवसरं च पश्यत-प्रेक्षध्वं जानीतेत्यर्थों वा, तेन शरीरे ममत्वं विहाय तपःसंयमादेः साफल्यं विधेयमिति भावः ॥ सू० २॥ भिदुरधर्मादिस्वरूपं शरीरं विलोकयतो यद्भवेत्तदर्शयति-'समुप्पेह०'-इत्यादि।
मूलम् -समुप्पेहमाणस्स इकाययणरयस्स इह विप्पमुक्कस्स नत्थि मग्गे विरयस्स-त्तिबेमि ॥ सू० ३॥
छाया-समुत्प्रेक्षमाणस्यैकायतनरतस्येह विप्रमुक्तस्य नास्ति मार्गों विरतस्येति ब्रवीमि ॥ सू० ३ ॥ अवस्थारूप होता है उसी प्रकार इस शरीर के परिणामस्वरूप गर्भकौमार (बाल्य अवस्था) और यौवन एवं वृद्ध अवस्थाएं हैं। इस प्रकार एक ही जन्म में इन अनेक अवस्थाविशेषों से इस शरीर का भिन्न २ रूप में परिणमन होता हुआ देखा जाता है। इसलिये हे मुनियों ! रूपसन्धि अर्थात् भिदुरादिस्वभाववाला रूप-शरीर को एवं उत्तमकुल में उत्पत्ति तथा बोधिलाभ आदि प्राप्त करने की संधि अवसर को देखो। इसका अभिप्राय यह है कि-शारीरिकममता छोड़ कर तप संयम आदि का आराधन कर जीवन को सफल बनाओ ॥ सू०२॥ ___इन पूर्वोक्त विशेषणों से विशिष्ट शरीर को समझनेवाले मुमुक्षुजन को जो लाभ होता है, सत्रकार उसे प्रकट करते हैं-'समुप्पेह' इत्यादि। શરીરનું પરિણામ સ્વરૂપ ગર્ભ બાલ્યાવસ્થા અને યૌવન તેમજ વૃદ્ધ અવસ્થા છે. આ રીતે એક જ જન્મમાં જુદી જુદી અનેક અવસ્થા ઉપલબ્ધ આ શરીરના ભિન્ન ભિન્ન રૂપમાં પરિણમે છે જે સમયાનુકૂલ દેખાઈ આવે છે. આ કારણે હે મુનિઓ ! રૂપસન્ધિ અર્થાત્ ભિદુરાદિસ્વભાવવાળું સાપ, શરીરની ઉત્તમ કુળમાં ઉત્પત્તિ, લાભ આદિ પ્રાપ્ત કરવાની સંધિ—અવસરને જુઓ. આને અભિપ્રાય એ છે કે શારીરિક મમતાને છોડીને તપ સંયમ આદિનું આરાધન કરી જીવનને સફલ બનાવો છે સૂર છે - આ પૂર્વોક્ત વિશેષણોથી વિશિષ્ટ શરીરને સમજવાવાળા મેક્ષાથી જનને २ साल थाय छे तने सूत्र १२ प्रगट ४२ छ- “समुप्पेह०" त्यादि.
श्री. मायाग सूत्र : 3