SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ [४०] -[शलेश्वर-महातीर्थसंस्कृत-पद्य-विभाग [१७] मत्वाऽथ दुर्जयान् शत्रून् हेतिभिर्मगधाधिपः । स्वसिद्धाममुचद् रात्रौ जरामसुरसुन्दरीम् ॥६०५॥ विना नाम हरि नेमि सा जराऽतिजरत्वकृत् । सश्चक्रामाखिलाङ्गेषु कालरात्रिरिवापरा ॥६०६॥ विजृम्भमाणया स्वैरं तया सर्वत्र सा चमूः। इषदुच्छ्वासमात्राभूत् सर्वथा भ्रष्टचेतना ॥६०७॥ अथ प्रातः प्रबुद्धः सन् दृष्ट्वा तद्वच्चमूं निजाम् । इषम्लानमना नेमि प्रोचे विष्णुः प्रतापभाक् ॥६०८॥ किमङ्ग! समभूत् सैन्ये बन्धो नः क्षयसनिभम् । बलस्तु घातविधुरः सन्तोऽसन्त इवापरे ॥६०९॥ नेत्रे इवावां हि परं गते देहे स्व उज्ज्वले । ततः किं भाव्यथो हन्मि त्वया शत्रून् सहायिना ॥६१९॥ छलमियो रिपुस्त्वेष निःशेषबलसंयुतः। हतमात्मबलं हन्तुमेति तत्समरे भव' ॥६११॥ १ पण्डितहीरालालदेवचन्द्रसंशोधिते वि. सं. १९९५ तमेऽब्दे प्रकाशिते ग्रन्थे इदं पद्यद्वयमधिकं दृश्यते तावत् सर्वेऽपि बलिनः सुरासुरनरेश्वराः । यावत् संसहसे देव! जम्बुकानिव केसरी ॥१॥ बलवन्तो भवमेकं नेतुं काष्ठां पराम(न)पि । क्षमा भवद्वयारातीन् हन्तुं तैय (धैर्य) तवैव हि ॥२॥
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy