SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ वितरतुतयः] स्तुतिचतुर्विंशतिका टीका आश्रयत्विति । 'आश्रयतु' आलीयताम् । 'तव प्रणतं ' भवतो विनतम् । 'विभया परमा' प्रभया प्रकृष्टा । 'रमा' लक्ष्मीः । 'अरं' शीघ्रम् । 'आनमदमरैः आनमन्तश्च ते अमराश्च तैः । 'स्तुत ! वन्दित !। 'पहित !' त्यक्त ! । 'जिनकदम्बक!' तीर्थकृत्समाज!। 'विभय!' विगतत्रास ।। ' अपरमार !' न परान् मारयति यस्तस्यामन्त्रणम् । 'मारमानमदमरैः । मारश्च मानश्च मदश्च मरश्चेति द्वन्द्वः । हे जिनकदम्बक ! आनमदमरैः स्तुत ! मारमानमदमरैः रहित ! तव प्रणतं रमा आश्रयतु इति सम्बन्धः ॥१०॥ अवचरिः __ हे जिनकदम्बक ! जिनसमूह, रमा लक्ष्मीस्तव प्रणतं नरमाश्रयतु । किंभूता । विभया रोचिषा परमा प्रकृष्टा । अरं शीघ्रमानमन्तश्च ते सुराश्च तैः स्तुत वन्दित!। हे विगतभय!। हे न परान् मारयतीत्यपरमार सर्वजन्तुरक्षक !। हे रहित त्यक्त !। कैः। काममानमदमरणैः ॥ १०॥ अन्वयः _____ अरं आ-नमत्-अमरैः स्तुत ! वि-भय ! अ-पर-मार ! मार-मान-मद-मरैः रहित ! जिनकदम्बक ! विभया परमा रमा तव प्रणतं आश्रयतु । શબ્દાર્થ आश्रयतु(धा० श्रि)माश्रीन २७., | रहित ! (मू० रहित )-रहित, विनाना! माश्रय रो. कदम्बक-समूह, समुदाय, तष (मू० युष्मद् )=तारा, जिनकदम्बक ! डेबिनाना समुदाय ! प्रणतं (मू० प्रणत ) नमस२ ४२नाराने. वि-वियोगसूय मध्यय. विभया (मू० विभा)- डे, तिथे शन. विभय ! निर्लय, रतो रह्यो छे. मय ना परमा (मू० परम ) सत्तिम, उत्कृष्ट. ___ मेवा ! (A'०). रमा-दाभी (हवी). पर-मन्य, म५२. आनमत् (धा० नम्) अत्यंत नमनाते, अपरमार !=3 ५२ जनाने नाड मारना ! સાષ્ટાંગ પ્રણામ કરનારા. मानभान. आनमदमरैः-inाम ४२नारा .. मरभ२. स्तुत ! (धा० स्तु )-डे स्तुति राये ! । मारमानमदमरैः महन,भान,महमने भ२९४१९. . विचार्यताम् "लक्ष्मीः पन्ना रमा या मा, ता सा श्रीः कमलेन्दिरा। . हरिप्रिथा पद्मवासा, क्षीरोदतनयाऽपि च ॥" -अभिधानचिन्तामणिः (का० २, श्लो० १४०)
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy