SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ बीओ सग्गो इमम्मि' भारहे वासे, हत्थिणाउरणामगं । समिद्धं स्थिमियं रिद्धं, अहेसि णयरं पुरा ।।१।। गाहावई तहिं एगो, अड्डो सुमुहणामगो । वसीअ ससुहं तत्थ, सया धम्मपरायणो ।।२।। एगया णयरे तम्मि, धम्मघोसो मुणीवई । पंचसएहि दक्खेहि, सीसेहिं सह आगओ ॥३॥ सोच्चा आग़मणं तस्स, दसणं काउमाणसा। वच्चेति माणवा तत्थ, अहंपुव्वं हु सत्तरं ॥४॥ काऊण दंसणं तस्स, धण्णं मण्णेति अप्पगं । सुणेति उवएसं सिं', जीअकल्लाणकारगं ॥५॥ सोऊण उवएसं ते, अइच्छेति णिअं गिहं । भिक्खळं मुणिणो पच्छा, गच्छन्ति तम्मि पत्तने ॥६॥ आसि से गणिणो एगो, मासक्खमणकारगो। सीसो सुदत्तणामो हु, तवे सुलीणमाणसो ॥७॥ भिक्खळं एगया सो य, अपुव्वबलधारगो। गओ णिवेसणे तम्मि, मासक्खमणपारणे ॥८॥ उच्चनीयकुलेसुं सो, ढुण्डल्लंतो' समागओ। सुमुहस्स गिहब्भासे, विणा पुरिमसूयणं ।।९।। अकप्पियं समायातं, दठ्ठण णिअमंदिरे। सुमुहो मुइयचित्तो, गच्छेइ तस्स सम्मुहे ॥१०॥ वंदित्ता सविहिं तं सो, णिवेयए तयाणि य । धण्णो अज्ज दिणो मज्झ, हुवीअ तुह सणं ।।११।। १. अनुष्टुप् छंद । २. तेषाम् । ३. भ्रमंतो (भ्रमेष्टिरिल्लढुण्ढल्ल""प्रा. व्या. ८।४।१६१)। ४. पूर्वसूचनाम् ।
SR No.006276
Book TitlePaia Padibimbo
Original Sutra AuthorN/A
AuthorVimalmuni
PublisherJain Vishva Bharati
Publication Year1998
Total Pages170
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy