SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 40... जैन मुनि के व्रतारोपण की त्रैकालिक उपयोगिता विसर्जित करने के मन्त्र निम्न हैं। पूर्वदिशा - ॐ ह्रीँ इन्द्राय, सायुधाय, सवाहनाय, सपरिजनाय पुनरागमनाय स्व स्थानं गच्छ-गच्छ स्वाहा। आग्नेय कोण - ॐ ह्रीँ अग्नये सायुधाय, सवाहनाय, सपरिजनाय पुनरागमनाय स्व स्थानं गच्छ-गच्छ स्वाहा। दक्षिणदिशा- ॐ ह्रीँ यमाय सायुधाय, सवाहनाय, सपरिजनाय पुनरागमनाय स्व स्थानं गच्छ-गच्छ स्वाहा। नैऋत्यकोण - ॐ ह्रीँ नैऋतये सायुधाय, सवाहनाय, सपरिजनाय पुनरागमनाय स्व स्थानं गच्छ-गच्छ स्वाहा। पश्चिमदिशा - ॐ ह्रीँ वरुणाय सायुधाय, सवाहनाय, सपरिजनाय पुनरागमनाय स्व स्थानं गच्छ-गच्छ स्वाहा। वायव्यकोण ॐ ह्रीँ वायवे सायुधाय, सवाहनाय, सपरिजनाय पुनरागमनाय स्व स्थानं गच्छ-गच्छ स्वाहा। उत्तरदिशा - ॐ ह्रीँ कुबेराय सायुधाय, सवाहनाय, सपरिजनाय पुनरागमनाय स्व स्थानं गच्छ-गच्छ स्वाहा। ईशानकोण - ॐ ह्रीँ ईशानाय सायुधाय, सवाहनाय, सपरिजनाय पुनरागमनाय स्व स्थानं गच्छ-गच्छ स्वाहा। ऊर्ध्वदिशा - ॐ ह्रीँ ब्रह्मणे सायुधाय, सवाहनाय, सपरिजनाय पुनरागमनाय स्व स्थानं गच्छ-गच्छ स्वाहा। - अधोदिशा ॐ ह्रीँ नागाय सायुधाय, सवाहनाय, सपरिजनाय पुनरागमनाय स्व स्थानं गच्छ-गच्छ स्वाहा। नवग्रह देवताओं के विसर्जन मन्त्र ये हैं - ― सूर्यग्रह जिनपति पुरतः स्वस्थानं गच्छ गच्छ चन्द्रग्रह जिनपति पुरतः भौमग्रह जिनपति पुरतः बुधग्रह जिनपति पुरतः गुरुग्रह जिनपति पुरतः शुक्रग्रह जिनपति पुरतः शनिश्चरग्रह जिनपति पुरतः स्वस्थानं गच्छ गच्छ राहुग्रह जिनपति पुरतः स्वस्थानं गच्छ गच्छ स्वस्थानं गच्छ गच्छ स्वस्थानं गच्छ गच्छ स्वस्थानं स्वस्थानं गच्छ गच्छ गच्छ गच्छ स्वस्थानं गच्छ गच्छ स्वाहा । स्वाहा । स्वाहा । स्वाहा। स्वाहा । स्वाहा । स्वाहा । स्वाहा ।
SR No.006241
Book TitleJain Muni Ke Vrataropan Ki Traikalik Upayogita Navyayug ke Sandarbh Me
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages344
LanguageHindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy