SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अथ आह्वानादि आह्वान : (आह्वान मुद्राथी) ॐ ह्रीं अर्ह श्री मातङ्गयक्ष - सिद्धायिका - सरस्वती मुख्य देवादि सहित । श्री पञ्च परमेष्ठिनः श्री नमस्कार महामन्त्र पूजनविधिमहोत्सवे अत्र अवतरत अवतरत । ६ संवौषट् स्थापन : (स्थापन मुद्राथी) ॐ ह्रीं अर्ह ............. अत्र तिष्ठत तिष्ठत । ठः ठः सन्निधान : (सन्निधान मुद्राथी) ॐ ह्रीं अहं ............मम सन्निहिता भवत भवत । वषट् सन्निरोध : (सन्निरोध मुद्राथी) ॐ ह्रीं अर्ह .............पूजां यावदत्रैव स्थातव्यम् । अवगुंठन : (अवगुंठन मुद्राथी) ॐ ही अहँ .............परेषामदृश्या भवत भवत । फट् अंजली : (अंजली मुद्राथी) ॐ ह्रीं अर्ह............. इमां पूजां प्रतीच्छत प्रतीच्छत । संकल्प : ॐ नमो अर्हते परमेश्वराय चतुर्मुखाय परमेष्ठिने दिक्कुमारीपरिपूजिताय दिव्यशरीराय त्रैलोक्यमहिताय देवाधिदेवाय अस्मिन् जम्बूद्विपे भरतक्षेत्रे दक्षिणार्ध भरते मध्यखण्डे......देशे.....नगरे....जिनप्रसादे....जिनमण्डपे श्रीसंघगृहे श्रेष्ठिवर्य श्री.....परिवार कारिते श्रीनमस्कार महामन्त्रपूजनविधि महोत्सवे पूजनस्य कर्तुः कारयितुः श्री संघस्य च शान्ति, तुष्टिं, पुष्टिं,ऋद्धिं, वृद्धिं, कल्याणं, सौभाग्यं, सर्वसौख्यं, सर्वदोषनाशं, सर्वसमीहितं कुरू कुरू स्वाहा ।
SR No.006223
Book TitlePoojan Vidhi Samput 08 Namaskar Mahamntra Mahapoojan Vidhi Uvasaggaharam Mahapoojan Vidhi Santikaram Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages60
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy