SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सर्वसमीहितानि देहि देहि स्वाहा ।।१।। ॐ रां आदित्यः सन्तर्पितोऽस्तु स्वाहा ||१|| चन्द्रं प्रति - प्रोद्यत्पीयूषपूरप्रसृमर जगती- पोषनिर्दोषकृत्य, व्यावृत्तो ध्वान्तकान्ता - कुलकलितमहा-मानदत्तापमानः । उन्माद्यत्कंटकालीदलकलितसरोजालीनिद्राविनिद्र श्चन्द्रश्चन्द्रावदातं गुणनिवहमभि-व्यातनोत्वात्मभाजाम् ||१|| ॐ चं चं चं नमश्चन्द्राय शंभुशेखराय षोडशकलापरिपूर्णाय तारगणाधीशाय वायव्यदिगधीशाय अमृतायामृतमयाय सर्वजगत्पोषणाय श्वेतवस्त्राय श्वेतदशवाजिवाहनाय सुधाकुंभहस्ताय श्रीचन्द्र सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ।।२।। ॐ रां चन्द्रः सन्तर्पितोऽस्तु स्वाहा ।।२।। मंगलं प्रति- ऋणाभिहन्ता सुकृताधिगन्ता, सदैव वक्रः क्रतुभोजिमान्यः । प्रमाथकृद्विघ्नसमुच्चयानां, श्रीमंगलो मंगलमातनोतु ||३|| ॐ हूं हूं हं सः नमः श्रीमङ्गलाय दक्षिणदिगधीशाय विद्रुमवर्णाय रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताय श्रीमङ्गल सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् । । ३ । । ॐ रां मङ्गलः सन्तर्पितोऽस्तु स्वाहा ।।३।। बुधं प्रति-प्रियंगुप्रख्यांगो गलदमलपीयूषनिकष- स्फुरद्वाणीत्राणीकृतसकलशास्त्रोपचयधीः । समस्तप्राप्तीना-मनुपमविधानं शशिसुतं, प्रभूतारातीना मुपयनयतु भंगं स भगवान् ।।४।। 93
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy