SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ जलं, गन्धं, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूपं, दीप, नैवेद्यं, सर्वोपचारान् गृह्णन्तु ० शान्तिं, तुष्टिं, पुष्टिं, ऋद्धिं, वृद्धि, कुर्वन्तु कुर्वन्तु स्वाहा । सर्वसमीहितं ददतु ददतु स्वाहा ।। ૫. પંચમ નવગ્રહ પીઠ : કુસુમાંજલી લઈને सर्वे ग्रहा दिनकरप्रमुखाः स्वकर्म-,पूर्वोपनीतफलदानकरा जनानाम् । पूजोपचारनिकरं स्वकरेषु लात्वा, सन्त्वागताः सपदि तीर्थकरार्चनेऽत्र ||१|| પાટલાને કુસુમાંજલિથી વદાવી પ્રક્ષાલ કરી અંગભૂંછણ કરવું. सूर्य प्रति-विकसितकमलावलिविनिर्यत्परिमललालितपूतपादपृष्ठः। दशशतकिरणः करोतु नित्यं भुवनगुरोः परमर्चने शुभौघम् ।।१।। ॐ घृणि घृणि नमः श्रीसूर्याय सहस्रकिरणाय रत्नादेवीकान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यकर्मप्रभावकाय पूर्वदिगधीशाय स्फटिकोज्ज्वलाय रक्तवस्त्राय कमलहस्ताय सप्ताश्वरथवाहनाय श्रीसूर्य सवाहन सपरिच्छद इह शान्तिकपूजामहोत्सवे आगच्छ आगच्छ, इदमर्थ्य पाद्यं बलिं चरुं आचमनीयं, गृहाण गृहाण, सन्निहितो भव भव स्वाहा, जलं, गन्धं, पुष्पं, फलानि, मुद्रां, धूप, दीप, नैवेद्यं, सर्वोपचारान् गृहाण गृहाण | शान्तिं, तुष्टिं, पुष्टिं, ऋद्धि, वृद्धिं, कुरु कुरु
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy