SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ * मघां प्रति - ॐ स्वधा नमः पितृभ्यः स्वाहा ।। ॐ नमः पितृभ्यो मघेशेभ्यः पितर इह० शेषं पूर्ववत् ।। बहुवचनपाठः ।।१०।। ॐ रां पितर सन्तर्पिताःसन्तु स्वाहा । १० । * पूर्वाफाल्गुनीं प्रति - ॐ ऐं नमः योनये स्वाहा ।। ॐ नमो योनये पूर्वाफाल्गुनीस्वामिन्यै योनये इह० शेषं पूर्ववत् ।। स्त्रीलिंगे ||११|| ॐ रां योनिः सन्तर्पिताऽस्तु स्वाहा । ११ । * उत्तराफाल्गुनीं प्रति-ॐ घृणि २ नमोऽर्यम्णे उत्तराफाल्गुनीस्वामिने स्वाहा ।। ॐ अर्यमन् इह० शेषं पूर्ववत् ।। १२ ।। ॐ रां अर्यमा सन्तर्पितोऽस्तु स्वाहा | १२ | * हस्तं प्रति - ॐ घृणि २ नमो दिनकराय स्वाहा ।। ॐ नमो दिनकारय हस्तस्वामिने दिनकर इह० शेषं पूर्ववत् ।। १३।। ॐ रां दिनकरः सन्तर्पितोऽस्तु स्वाहा । १३ । * चित्रां प्रति - ॐ तक्ष २ नमो विश्वकर्मणे स्वाहा ।। ॐ नमो विश्वकर्मणे चित्रेशाय विश्वकर्मन् इह० शेषं पूर्ववत् ।। १४।। ॐ रां विश्वकर्मा सन्तर्पितोऽस्तु स्वाहा । १४ । * स्वातिं प्रति - ॐ यः यः नमो वायवे स्वाहा ।। ॐ नमो वायवे स्वातीशाय वायो इह० शेषं पूर्ववत् ।। ।।१५।। ॐ रां वायुः सन्तर्पितोऽस्तु स्वाहा । १५ । * विशाखां प्रति - ॐ वषट् नम इन्द्राय स्वाहा । ॐ रं रं नमोऽग्नये स्वाहा ।। ॐ नम इन्द्राग्निभ्यांविशाखास्वामिभ्यां इन्द्राग्नी इह० शेषं पूर्ववत् ।। द्विवचनम् ।।१६।। ॐ रां इन्द्राग्नी सन्तर्पितौ ξε
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy