SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ * रोहिणीं प्रति-ॐ ब्रह्मब्रह्मणे नमः स्वाहा ।। ॐ नमो ब्रह्मणे रोहिणीश्वराय ब्रह्मन् इह० शेषं पूर्ववत् ||४ || ॐ रां ब्रह्मा सन्तर्पितोऽस्तु स्वाहा | ४ | * मृगशिरः प्रति-ॐ चं चं चं नमश्चन्द्राय स्वाहा ।। ॐ नमश्चन्द्राय मृगशिरोऽधीशाय चन्द्र ह शेषं पूर्ववत् ।। ५ ।। ॐ रां चन्द्रः सन्तर्पितोऽस्तु स्वाहा । ५ । * आर्द्रा प्रति-ॐ दुदु नमो रुद्राय स्वाहा ।। ॐ नमो रुद्राय आर्द्रेश्वराय रुद्र इह० शेषं पूर्ववत् ।।६।। ॐ रां रुद्रः सन्तर्पितोऽस्तु स्वाहा | ६ | * पुनर्वसुं प्रति -ॐ जानि जानि नमो अदितये स्वाहा ।। ॐ नमो अदितये पुनर्वसुस्वामिन्यै अदिते इह० शेषं पूर्ववत् ।। ७।। ॐ रां अदितिः सन्तर्पितोऽस्तु स्वाहा । ७ । * पुष्यं प्रति - ॐ जीव जीव नमो बृहस्पतये स्वाहा ।। ॐ नमो बृहस्पतये पुष्याधीशाय बृहस्पते इह० शेषं पूर्ववत् ।। ८ ।। ॐ रां बृहस्पतिः सन्तर्पितोऽस्तु स्वाहा । ८ । * आश्लेषां प्रति - ॐ फुं फुं नमः फणिभ्यः स्वाहा ।। ॐ नमः फणिभ्यः आश्लेषास्वामिभ्यः फणिन इह शान्तिकपूजामहोत्सवे आगच्छत २, इदमर्घ्यं पाद्यं बलिं चरुं गृहणीत २, सन्निहिता भवत २ स्वाहा, जलं, गन्धं, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूपं, दीप, नैवेद्यं, सर्वोपचारान् गृहणीत २ शान्तिं गृहणीत २ शान्तिं, तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरुत कुरुत । सर्वसमीहितानि ददत २ स्वाहा ।। बहुवचनपाठः ।।९।। ॐ रां फणिनः सन्तर्पिताः सन्तु स्वाहा । ९ । ૬૮
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy