SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ॐ नमो सिंहाय सिंह इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ।।५।। ॐ रां सिंहः संतर्पितोऽस्तु स्वाहा । ५ । कन्यां प्रतिबुधस्य सदनं रम्यं, तस्यैवोच्चत्वकारिणी । कन्या कृतान्तदिग्वासा, समानन्दं प्रयच्छतु ।।६।। ॐ नमः कन्यायै कन्ये इह शान्तिकपूजामहोत्सवे० शेषं पूर्वरत् ।।६।। ॐ रां कन्या संतर्पिताऽस्तु स्वाहा । ६। तुलां प्रतियो दैत्यानां महाचार्य-,स्तस्यावासत्वमागतः । शनेरुच्चत्वदाताऽस्तु, पश्चिमास्थतुलाधरः ।।७।। ॐ नमस्तुलाधराय तुलाधर इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ।।७।। ॐ रां तुलाधरः संतर्पितोऽस्तु स्वाहा । ७ । वृश्चिकं प्रतिभौमस्य तु खलु क्षेत्रं, धनदाशाविभासकः । वृश्चिको दुःखसंघातं, शान्तिकेऽत्र निहन्तु नः ।।८।। ॐ नमो वृश्चिकाय वृश्चिक इह शान्तिकपूजामहोत्सवे० शेष पूर्ववत् ।।८।। ॐ रां वृश्चिकः संतर्पितोऽस्तु स्वाहा । ८ । धन्विनं प्रति___सर्वदेवगणाय॑स्य सदनं पददायिनः । सुरेन्द्राशास्थित धन्वी, धन वृद्धि करोतु नः ।।९।। ॐ नमो धन्विने धन्विन् इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ।।९।। ॐ रां धन्वी संतर्पितोऽस्तु स्वाहा । ९ । मकरं प्रति
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy