SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ६४ __मंगलस्य निवासाय सूर्योच्चत्वकराय च । मेषाय पूर्वसंस्थाय नमः प्रथमराशये ||१|| ॐ नमो मेषाय मेष इह शान्तिकपूजामहोत्सवे आगच्छ आगच्छ इदमयं पाद्यं बलिं चरुम् आचमनीयं गृहाण २, सन्निहितो भव र स्वाहा, जलं, गन्धं, अक्षतान, पुष्पं,फलानि, धूप, दीप, नैवेद्यं, सर्वोपचारान् गृहाण गृहाण । शान्तिं, तुष्टिं, पुष्टिं, ऋद्धि, वृद्धिं सर्वसमीहितं देहि देहि स्वाहा ।। ॐ रां मेषः संतर्पितोऽस्तु स्वाहा । १ । वृषं प्रतिचन्द्रोच्चकरणे याम्य-दिशि स्थायी कवेर्गृहम् । वृषः सर्वाणि पापानि शान्तिकेऽत्र निकृन्ततु ।।२।। ॐ नमो वृषाय वृष इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ।।२।। ॐ रां वृषः संतर्पितोऽस्तु स्वाहा ।२। मिथुनं प्रति शशिनन्दनगेहाय राहूच्चत्वकराय च । पश्चिमाशास्थितायास्तु मिथुनाय नमः सदा ।।३।। ॐ नमो मिथुनाय मिथुन इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ।।३।। ॐ रां मिथुनः संतर्पितोऽस्तु स्वाहा । २ । कर्क प्रति वाक्पतेरुच्चकरणं, शरणं तारकेशितुः । कर्कटं धनदाशास्थं, पूजयामो निरन्तरम् ।।४।। ॐ नमः कर्काय कर्क इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ।।४।। ॐ रां कर्कः संतर्पितोऽस्तु स्वाहा । ४ । सिंह प्रति पमिनीपतिसंवासः, पूर्वाशाकृतसंश्रयः । सिंहः समस्तदुःखानि, विनाशयतु धीमताम् ।।५।।
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy