SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ૧. પ્રથમ પચ્ચપરમેષ્ઠિ પીઠ : કુસુમાંજલી લઈને अर्हन्त ईशाः सकलाच सिद्धा, आचार्यवर्या अपि पाठकेन्द्राः । मुनीश्वराः सर्वसमहितानि, कुर्वन्तु रत्नत्रययुक्तिभाजः ।।१।। પાટલાને કુસુમાંજલીથી વધાવીને પ્રક્ષાલ કરી. અંગલુંછણ કરવું. અરિહંત પદ પૂજન. विश्वाग्रस्थितिशालिनः समुदयाः संयुक्तसन्मानसा,-नानारुपविचित्रचित्ररचिताः संत्रासितांतर्द्विषः। सर्वाध्वप्रतिभासनैककुशलाः सर्वे नंताः सर्वदा, श्रीमत्तीर्थकरा भवन्तु भविनां व्यामोहविच्छित्तये ।। ॐ नमो भगवद्भ्योऽर्हद्भ्यः सुरासुरनरपूजितेभ्य-स्त्रिलोकनायकेभ्योऽ-ष्टकर्मनिर्मुक्तेभ्योऽष्टादशदोषरहितेभ्यः चतुस्त्रिंशदतिशययुक्तेभ्यः पञ्चत्रिंशद्वचनगुणसहितेभ्यो भवगन्तोऽर्हन्तः सर्वविदः सर्वगा इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु स्वाहा, इदमयं पाद्यं बलिं चरुं गृह्णन्तु गृह्णन्तु सन्निहिता भवन्तु भवन्तु स्वाहा, जलं, गन्धं, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूपं, दीपं, नैवेद्यं, सर्वोपचारान् गृहणन्तु गृहणन्तु स्वाहा । शान्तिं, तुष्टिं, पुष्टिं, ऋद्धि, वृद्धिं,सर्वसमीहितं कुर्वन्तु कुर्वन्तु स्वाहा II होममंत्र ॐ रां अर्हन्तः संतर्पिताः सन्तु स्वाहा ||१|| દરેકમાં આ મંત્ર હોમમંત્ર જાણવો. २. सिध्ध पE पूरन : यदीर्घकालसुनिकाचितबंधद्ध-मष्टात्मकं विषमचारमभेद्यकर्म । तत्संनिहत्य परमं पदमापि यैस्ते, सिद्धा दिशन्तु महतीमिह कार्यसिद्धिम् ।। ५७
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy