SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ५६ "ॐ अर्ह ॐ अग्ने प्रसन्नः सावधानो भव, तवायमवसरः, तदाकारयेन्द्रं यमं नैतिं वरुणं वायु कुबेरमीशानं नागान् ब्रह्माणं लोकपालान्, ग्रहांश्च सूर्यशशि-कुजसौम्य-बृहस्पति-कवि-शनि-राहूकेतून-सुरांश्चासुर-नाग-सुपर्ण-विद्युदग्नि-द्वीपोदधि-दिक्कुमारान् भवनपतीन्, पिशाच-भूत-यक्षराक्षस-किन्नर-किंपुरुष-महोरग-गन्धर्वान् व्यन्तरान्, चन्द्रार्क-ग्रह-नक्षत्र-तारकान् ज्योतिष्कान्, सौधर्मेशान श्रीवत्साखंडल-पद्मोत्तर-ब्रह्मोत्तर-सनत्कुमार-माहेन्द्र-ब्रह्म-लान्तक-शुक्र-सहस्रारानतप्राणता-रणाच्युत-ग्रैवेयका-नुत्तरभवान्, वैमनिकान् इन्द्रसामानिकान् पार्षद्य-त्रायस्त्रिंशल्लोकपालानीक-प्रकीर्णक-लोकान्तिका-भियोगिक-भेदभिन्नांश्चतुर्णिकायानपि सभार्यान् सायुधबलवाहनान् स्वस्वोपलक्षितचिह्नान, अप्सरसश्च परिगृहीतापरिगृहीत- भेदभिन्नाः ससखीकाः सदासीकाःसाभरणा रुचकवासिनी र्दिकुमारिकाश्च सर्वाः, समुद्र-नदी-गिर्याकर-वनदेवता-स्तदेतान् सर्वांश्च, इदम् अर्घ्य पाद्यमाचमनीयं बलिं चरुं हुतं न्यस्तं ग्राहय २, स्वयं गृहाण २ स्वाहा अहँ ॐ। અથ પૂજનમ્ દરેક પૂજન વખતે પાટલા ઉપર કુસુમાંજલિ કર્યા બાદ આહવાન, અર્પણ અને સન્નિધાન મુદ્રા કર્યા બાદ ચંદનાદિ પૂજા કરવી અને આહૂતિ મંત્ર દ્વારા હવનકુંડમાં આહૂતિ આપવી. અને કોડીયામાં દૂધ પાકની આહુતિ આપવી.
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy