SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ तव वृषवनं यस्मिन् कुंजान् महत्तमयोगिनो, बहुलबलिनो देवाधीशा नितान्तमुपासते ।।२।। समवसरणं साधुव्याघ्रैर्वृषैरहिभिर्वरं, जयति मधुभित्क्लृप्तानेकाविनश्वरनाटकम् । तव निपते कांक्षापूर्ति प्रयच्छतु संकुलं, समवसरणं साधुव्याघ्रैर्वृषैरहिभिर्वरम् ||३|| तव चिदुदयो, विश्वस्वामि-नियर्ति विशंकितो, जलधरपदं स्वर्गव्यूहं भुजंगगृहं परम् । जलधरपदं स्वर्गव्यूहं भुजङ्गगृहं परं त्यजति भवता कारुण्याढ्या- क्षिपक्ष्मकटाक्षितः ।।४।। विशदविशद - प्राज्यप्राज्य- प्रवारणवारण, हरिणहरिण - श्री श्रीद- प्रबोधनबोधन । कमलकमल-व्यापव्याप-द्दरीतिदरीतिदा, गहनगहन श्रेणी श्रेणी - विभाति विभाति च ।। ५ ।। (हरिणी०) બે હાથ જોડીને ધ્યાન : जय जय देव देवाधिनाथो लसत्सेवया प्रीणितस्वान्तकान्तप्रभप्रतीघबहुलदाव-निर्वापणे पावनांभोदवृष्टे विनाष्टाखिलाद्यव्रज । मरणभय-हराधिक-ध्यानविस्फूर्जित-ज्ञानद्दष्टिप्रकृष्टेक्षणाशंसन, त्रिभुवनपरिवेषनिःशेषविद्वज्जनश्लाघ्य - कीर्तिस्थितिख्यातिताश प्रभो ||१|| (शान्तिनाथभगवतः “ॐ ह्रीं श्रीं शान्तिनाथाय नमः मंत्रः १०८ कृत्वः पठनीयः) नमुत्थुए ... धूप बर्धने (राग स्त्रग्धरा ) ऊर्ध्वाधोभूमिवासि० सात दीवानी आरती मंगळदीवो : पे४ नं. १४-१५ ૫૪
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy