SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २४. ૪.કુસુમાંજલિ ચોવીસમી : કુસુમાંજલિ લઈને નમોડર્હત્ (રાગ શ્લોક) कुलालतां च पर्याप्तं निर्माणे शुभकर्मणाम् । कुलालतां च पर्याप्तं वन्दे तीर्थपतिं सदा ।।१।। जयताञ्जगतामीशः कल्पवत्तापमानदः । कल्पवत्तापमानदः निरस्तममतामायः ।।२।। महायोहमहाशैल पविज्ञानपरायण । परायणपविज्ञान जय पारगतेश्वर || ३ || समाहितपरिवार परिवारसमाहित । नमोऽस्तु ते भवच्छ्रेयो भवच्छ्रेयो नमोऽस्तु ते ।।४।। वराभिख्य वराभिख्य कृपाकर कृपाकर । निराधार निराधार जयानत जयानत || ५ || શાન્તિનાથ ભગવાનનું સ્તવન : न स्वर्गाप्सरसां स्पृहा समुदयो नो नारकोच्छेदने, नो संसारपरिक्षितौ न च पुनर्निर्वाणनित्यस्थितौ । त्वत्पादद्वितयं नमामि भगवन् किन्त्वेककं प्रार्थये, त्वद्भक्तिर्मम मानसे भवभवे भूयाद्विभो निश्चला ।। नमुत्थुए ... धूप बने (राग स्त्रग्धरा ) ऊर्ध्वाधोभूमिवासि० ૨૫. કુસુમાંજલિ પચ્ચીસમી : કુસુમાંજલિ લઈને નમોડર્હત્ (રાગ હરિણી૦) अधिकविरसः शृङ्गाराङ्गः समाप्तपरिग्रहो, जयति जगतां श्रेयस्कारी तवागमविग्रहः । अधिकविरसः शृङ्गाराङ्गः समाप्तपरिग्रहो, न खलु कुमतयूहे यत्र प्रवर्तितविग्रहः ||१|| विषयविषमं हन्तु मंक्षु प्रगाढभवभ्रमं, बहुलबलिनो देवाधीशा नितान्तमुपासते । 43
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy