SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४८ ૧૯. કુસુમાંજલિ ઓગણીસમી : કુસુમાંજલિ લઈને નમોડહં (રાગ પ્રમાણિકા) सदात, दयाकरं दयाकरं सदातनुम् । विभावरं विसङ्गरं विसङ्गरं विभावरम् ।।१।। निरञ्जनं निरञ्जनं कुपोषणं कुपोषणम् । सुराजितं सुराजितं धराधरं धराधरम् ।।२।। जनं विहाय रञ्जनं कुलं वितन्य सड्डुलम् । भवं विजित्य सद्भवं जयं प्रतोष्य वै जयम् ।।३।। धनं शिवं शिवं घनं चिरंतनं तनं चिरम् । कलावृतं वृतं कला भुवः समं समं भुवः ।।४।। नमामि तं जिनेश्वरं सदाविहारिशासनम् । सुराधिनाथमानसे सदाविहारिशासनम् ।।५।। पुष्पमाला : प्रकटमानवमानवमंडलं, प्रगुणमानवमानवसडलम् । नमणिमानवमानवरं चिरं, जयति मानवमानवकौसुमम् ।।१।। नमुत्यु.i... धूप लधन (२।। २१URI) ऊर्ध्वाधोभूमिवासि० ૨૦. કુસુમાંજલિ વીસમી : કુસુમાંજલિ લઈને નમોડર્હત્ (રાગ જગતિ ) वहुशोकहरं बहुशोकहरं कलिकालमुदं कलिकालमुदम् । हरिविक्रमणं हरिविक्रमणं स कलाभिमतं सकलाभिमतम् ।।१।।
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy