SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ૧૮. કુસુમાંજલિ અઢારમી: કુસુમાંજલિ લઈને નમોડર્હત્ (રાગ ચન્દ્રાનનટ) द्धनीतासुगं द्धनीतासुगं, सानुकम्पाकरं सानुकम्पाकरम् । मुक्तसद्धाश्रयं मुक्तसद्धाश्रयं, प्रीतिनिर्यातनं प्रीतिनिर्यातनम् ।।१।। सर्वदा वक्षणं पारमार्थे रतं, सर्वदा वक्षणं पारमार्थे रतम् । निर्जराराधनं संवराभासनं, संवराभासनं निर्जराराधनम् ।।२।। तैजसं सङ्गतं सङ्गतं तैजसं, दैवतं बन्धुरं बन्धुरं दैवतम् । सत्तमं चागमाच्चागमात्सत्तमं साहसे कारणं कारणं साहसे ।।३।। विश्वसाधारणं विश्वसाधारणं वीतसंवाहनं वीतसंवाहनम् । मृक्तिचंद्रार्जनं मुक्तिचंद्रार्जनं सारसंवाहनं सारसंवाहनम् ।।४।। कामलाभासह पापरक्षाकरं, पापरक्षाकरं कामलाभासहम् । बाणचिद्वर्धनं पूरकार्याधर, पूरकार्याधर बाणचिद्वर्धनम् ।।५।। नि३७३२८ : संसारसंसारसुतारणाय, सन्तानसन्तानकतारणाय, (प्रतिभालने साई २ai देवाय देवायतितारणाय, नामोऽस्तु नामोस्तुतितारणाय ।। नमुत्थुष्य... धूप लईने (2101 २१२२) ऊर्ध्वाधोभूमिवासि० ४७
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy