SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ २० (मार्या) बालत्तणमि सामिअ सुमेरूसिहरंमि कणयकलसेहिं । ___ तिअसासुरेहिं हविओ ते धन्ना जेहिं दिट्ठो सि ।। * ખૂબ ભાવથી અભિષેક કરીને પુનઃ ગંધોદકના કળશો લઈને. (વસંતતિલકા) संघे चतुर्विध इह प्रतिभासमाने, श्रीतीर्थपूजनकृत-प्रतिभासमेते । गन्धोदकैः पुनरपि प्रभवत्वजस्त्रं, स्नानं जगत्त्रय-गुरोरतिपूतधारैः ।। એક દિક્યાલ પૂજન : દશદિકપાલના પાટલા | પટ્ટ ઉપર પ્રથમ સામુદાયિક કુસુમાંજલિથી વધાવી એક એકનું પૂજન કરવું. કુસુમાંજલી લઈને. इन्द्राग्ने यम निर्ऋते जलेश वायो वित्तेशेश्वरभुजगा विरंचिनाथ । संघटाधिकतमभक्तिभारभाजः स्नात्रेऽस्मिन् भुवनविभोः श्रियं कुरूध्वम् ।। * धन्द्र पूरन : इसुभाली सन. सुराधीश श्रीमन् सुदृढतर-सम्यक्त्व-वसते, शचीकान्तोपान्तस्थित विबुधकोट्या नतपद् । ज्वलद्-वज्राघात-क्षपित-दनुजाधीश-कटक, प्रभोः स्नात्रे विघ्नं हर हर हरे पुण्यजयिनाम् ।।
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy