SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ (मार्या) वापी-कूप-हदा-म्बुधि-तडाग-पल्वल-नदी-निर्झरादिभ्यः । ___ आनीतै विमलजलै - स्तानधिकं पूरयन्ति च ते ।। (शा€o) कस्तूरी-धनसार-कुंकुम-सुरा-श्रीखंड-कल्लोलक- हविरादि-सुगन्धवस्तुमिर-लंकुर्वन्ति तत्संवरम् । देवेन्द्रावर-पारिजात-बकुल-श्री पुष्पजातीजपा,-मालाभिः कलशाननानि दधते संप्राप्तहारस्त्रजः ।। ईशानाधिपते-निजांककुहरे संस्थापितं स्वामिनं, सौधर्माधिप-निर्मिताद्भूत-चतुः-प्रांशूक्ष-शृंगोद्गतः। धारावारिभरैः शशांकविमलैः सिंचन्त्यनन्यातयः शेषाश्चैव सुराप्सरः-समुदयाः कुर्वन्ति कौतुहलम् ।। वीणा-मृदंग-तिमिलाईक-राहनूर - ठक्का-हुबुक्क-पणव-स्फुट-काहलाभिः । सवेणु-झमरक-दुंदुभि-खिंखिणीभिः, वाचैः सृजन्ति सकलाप्सरसो विनोवम् ।। (वसंत) शेषाः सुरेश्वरास्तत्र गृहीत्वा करसम्पुटैः । कलशांत्रिजगन्नाथ नपयन्ति महामुदः ।। (पध) तस्मिंस्ताइश उत्सवे वयमपि स्वर्लोकसंवासिनो, भ्रान्ता जन्मविवर्तनेन विहितश्रीतीर्थसेवाधियः। जातास्तेन विशुद्धबोधमधुना संप्राप्य तत्पूजनं, स्मृत्वैतत् करवाम विष्टपविभोः स्नात्रं मुदामास्पदम् ।। (शाईल) ૧૯
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy