SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||९४|| दीप अनुक्रम [९५] मूलं [१...] / गाथा ||९४/९५|| निर्युक्तिः [१३९.../१४१...] अध्ययनं [२] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४३ ], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तरा० चूण चतुरंगी ये ॥ ९१ ॥ “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) कहिता 'जे भिक्खु ण चिण्णेज्जा' मिहणणा-पराजिणणा 'केण३'त्ति बावीसाए एगतरेण 'कण्डुवि' त्ति क्वचित् । इति बेमि, गया जहा विषय सुते । परीसहज्झयणं समत्तं २ ॥ एवं परीसहा अधियासेतव्या इमं आलंबणं काउं जहा दुल्लभा हमाणि चत्तारि परमंगाणि, एतेणाभिसंबंधेण चातुरंगिज्जं आगतं, चउसु अंगेसु हितं चातुरंगेज्जं एतस्स चत्तारि अणुयोगदाराणि जहा विणयसुते तहा वनेऊण जहा णामनिष्फलो निक्खेवो चउरगेज्जं दुपदं नाम, चत्तारि णिक्खिवितव्यं तत्थ एगस्स अभावे फतो चतुद्वाणं, तेण एगस्य क्खेिवो कायव्वो, तत्थ गाहा- 'णामं ठबणा' गाथा (१४१-१४१ ) नामटवणाओ गताओ, दव्वेकगं तिविहं, तंजहा एक दब्बं सच्चित्तं अचित्तं मीसगं च सच्चित्तं जहा एगो मणूसो, अचित्तं जहा एगो कारिसावणो, मीसं जहा पुरिसो वत्थाभरणविभूसिओ, मातुपदेकगा उप्पण्णेति विगतेति वा धुवेदि वा एते तिनि दिट्टिवादे मातुपदा, अथवा इमे मातुगपदा अआइ एवमादि, संगहेकगं जहा दव्यसंचयमुद्दिस्स एगो सालिकणो साली भण्णति, बहवो सालयो साली भण्णति, जहा निष्कण्णे साली, तं संगहेकयं दुविहं आदि अनादि च तत्थ अणाइडं अविसेसियं, आदि णाम विसेसियं, अणाइङ्कं णाम जहा साली सालित्ति, आदि कलमो, पज्जविषयं दुविहं आदि अणादि च पज्जया गुणादिभेदा परिणति, तत्थ अणादिहं गुणोति, आदिवं वण्णादि, भावेकगमवि | आदि अणादिट्ठे च, अणादिट्ठे भावो आदि उददओ उवसमिओ खड़ओ खओवसमिओ पारिणामिओ, उदश्यभावेकगं दुविहं आदिमणादि च, अणादिहं उदयितो भावो, आदि पसत्यमप्यसत्थं च पसत्थं तित्थकरनामोदयादि, अपसत्थं कोहोदयादि, उपसमियस्स खइयस्स अणादिडादिड्डा भेदा सामण्ण विसेसाणमभेदे न संभवति, केइ खयोवसमियपि एमेव इच्छंति, अध्ययनं -२- परिसमाप्तं अत्र अध्ययन -३- “चतुरंगिय" आरभ्यते [96] एककनिक्षेपाः ॥ ९१ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy