SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||९२-९३/९३-९४|| नियुक्ति: [१२२-१३९/१२३-१४१] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सत्राक परीपहाध्ययनोपसंहार [१] गाथा ॥९२ ९३|| श्रीउत्तरा मागहिया (१३७-१३८) सो त सोऊण तुहिकको चेव ठितो, तेहिं धिज्जाइएहिं चितिय- किमिह पञ्चइएणं पढियं तेण एस| चूणा ट्रिगलओ तुहिक्को ठितो, ततो साधूणं गंतु भण्णति- किं भगवं! एस छगलओ तुम्हेहिं पढियभेचेहि तुहिक्को ठितो, तेण | २ परीषहा THIसाधुणा तेसि कहितो सम्भावो, जहा-एस तुज्झ पिया, किं अभिण्णाण १, तेण भण्णति- अहंपि जाणामि, किं पुण एसो चेव ध्ययने कहेहिति, तेण छगलेण पुण्यभये तेहिं पुत्तेहिं समं णिहणयं णिहतं तं गतूण पाएहिं खलवलेति, एवं अभिण्णाणं, पच्छा तेहिं । ॥२०॥ मुक्को, स साधुसमीचे धम्म सोऊण भत्तं पच्चक्खाइऊण देवलोगगं गतो, एवं तेण सरणमिति काउं तलागासमे जण्णा पवतिआ तमेव से असरण जातं, एवंविधोत्र समवतारः एवं तुम्मे इमे म्हे सरणं गता, तहेव तस्सवि आभरणगाणि घेत्तूण सिग्धं गंतु माढतो पंथे, णवरं संजति पासति मढितढिकिता, तेण सा भण्णति- 'कडगा य ते कुंडला' गाथा ( १२८-१३८) पच्छा वाए ल भण्णति-'समणो असि संजतो असि' गाथा ( १२९-१३९) एवं ताए उवदिवो समाणो पुणोषि गच्छति, गवरं पेच्छति पुणोषि खंधाबारं एतं, तस्स णिवट्टमाणो इंडियस्सेव सवडिहुत्तो आगतो, तेण हत्थिखंधाओ उरुहित्ता वंदितो, भणितो य- भगवं साअहो मम परं मंगलं निमित्तं च जे साधू मए दिहो, भगवं! मम अनुग्गहनिमिर्च फासुगसणिज्ज इमं मोदकादि संबलं घेप्पत, लामम अणुग्गहत्था, सो णेच्छति, भायणेसु आभरगाणि छूढाणि मा दिस्संति, तेण दंडिएण बलामोडिए पडिग्गहो गहितो जाच मोदगे छुभामि, णवरं पेच्छति आभरणगाणि, तेण सो खिज्जितो उवालद्धो य, पुणोवि संबोधितो, पच्छा दिव्वं देवरूवं काऊण वंदिऊण पडिगतो, तेण पुव्वं दसणपरीसहो णाधियासिओ पच्छा अधियासिओ, बंसणपरीसहो बावीसतिमो समत्तो।। 'एते परीसहा' सिलोगो (९४ सू०१४०) एते जहुदिहा सवसि पुरतो कासवो भगवं बद्धमाणसामी तेण पवेदिता दीप अनुक्रम [९३-९४] ॥९ ॥ [95]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy