SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||९२-९३/९३-९४|| नियुक्ति: [१२२-१३९/१२३-१४१] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: गाथा ॥९२९३|| श्रीउत्तराभरणानि पडिग्गहे एढाणि,पुढाविकायो गतो । इदाणि आउकाओपितियोमणति, सोऽनि प्रस्खाणयं कहेति, जहा एगो तालायरो आयोषाढा: चूणा पाडलो नाम, सो अन्नया गाउचरंतो उपरि बुट्टोदएण हीरति, तं पासिय जालो भवधि- 'बहुस्सुतं' गाथा (१२४-१३४) सह-पच्छा तेण पडिभाणितं गाथा 'जण रोहंति बीयाणि' गाथा (१२५-१३४) तस्सवि तहेव येण्हति, एस आउक्कातो।।इदाणि ध्ययने उक्कातो ततिओ, ताहे अक्खाणयं कहेति-एगस्स तावसस्स अग्गिणा उडओ दडो, फछा सो भणति-'जमहं दिया य राओ ॥८८॥ य' गाहा (१२६-१३४ ) अहवा 'वग्घस्स मए भीएणं, पावगो सरणं कतो । तेण अंग महं दर्दू, जातो सरणतो भयं १२७-१३५) तस्सवि तहेब गेण्हति, एस तेउक्काओ । इदाणि बाउक्काओ चउत्थो, तहेव अक्खाणय कहेति, जहा-एगा। जुवाणो घणणिचियसरीरो, सो पच्छा बाएहिं गहिओ, अण्पोण भण्णति- 'लंघणपवणसमत्यो पुब्धि होऊण संपयं कीस। दंड लतियग्गहत्थे वयंस ! किनामओ वाही ।।(१२८-१३५) पच्छा सो भणति- 'जट्ठासादेसु मासेम्' गाहा (१२९-१३५) अहवा जेण जीवति सत्ताणि, निराहमि अनंतए । तेण मे भजती अंग, जातो सरणओ साभयं ( १३०-१३५) तस्सवि तहेब गिण्हा, एस वाउकाओ । इदाणि वणस्सतिकाओ पंचमो, तहेव अक्खाणं कहेइ, जहा। एगमि रुक्खे केसिंचि सउणाणं आवासो, तहिं अंडपेल्लगाणि सर्व च अच्छति, पच्छा रुक्खाभासातो बल्ली वट्टिता, रुक्खंद वेढंती उरि विलम्गा, वल्लीअणुसारेण सप्पेण विलग्गिऊण ते पेल्लगा सऊणा य खतिया, पच्छा सेसगा भणति-'जाव बुच्छ ८८॥ सुहं वुच्छं' गाहा (१३१-१३५ ) तस्सचि तहेव गेण्हइ, एस वणस्सतिकाओ गओ ॥ इदाणि तसकायो छट्ठो, तहेव अक्खाणयं कहेति, जहा एगं नगरं परचक्केण रोहिज्जति, तत्थ य बाहिरीयाए हरिएसा, ते अभितरएहिं विणिज्जंति, बाहिरि CARE दीप अनुक्रम [९३-९४] [93]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy