SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||९०-९१/९१-९२|| नियुक्ति: [१२०-१२१/१२१-१२२] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तरा चूर्णी २ परीपहाध्ययने दर्शनपरीपहः PCCC गाथा ॥९० ९ ॥ | नागच्छति परलोकादल्पर्द्धित्वात् परायत्तत्वाञ्चेति, यद्येवंविधं परिज्ञानमेव न समस्ति नेषां, यथा वयममुक स्थानादागता इति, यतश्चैवं ततः 'अहवा वंचितो मित्ति' अदुवेति अथशब्दः,भो अहं बंचित इति कथं वंचित इति?, न भोगा भुक्ता, न च परलोको अस्ति, धर्मफलं वा विशिष्टं 'इति भिक्खू ण चिंतये', व्यपदिश्यते-'अभू जिणा' गाथा ( ९३ सू० १३२ ) अभू जिणा इति ऋषभादयः, अस्थि महाविदेहे,भविस्संति महापउमादयो,यच्चान्यदेवमिति तत्सर्व मृषा वदंति अक्खातं ,ण यतं एवं,सांप्रत प्रज्ञापयंतियथा अभू जिणा, एप तु अजिनकाले परीपहा, एवमन्यदपि यत्परोक्षं जिनोक्तं तदश्रद्दधतः दसणपरीसहो भवति, तत्रोदाहरणं | 'ओधाविउकामोऽविय' गाहा (१२२-१३३) वत्थाभूमीए अज्जासाढा णामायरिया वहुस्सुता, तत्थ गच्छे जो कालं करेइ | निज्जाविति, भत्तपडियाइक्खितातो बहुया णिज्जाविता , अप्पाहि ता पज्जवति , अण्णया एगो अप्पणो सीसो तेण आदरतरेण भणितो-देवलोगाओ आगंतु मम दरिसावं देज्जासित्ति, न य सो आगच्छति, पच्छा सो चिंतेति-सुबहुं कालं किलिट्ठोऽहं, सलिंगेण चेव ओधावति, पच्छा तेण सीसेण देवलोगगतेण ओघाइतो आभोइतो, पेच्छति ओधावंत, तेण तस्स पहे| | गामो विउव्यिओ, गडपेच्छा य, सो य तत्थ छम्मासे अच्छितो पेच्छंतो, ण छुहं ण तण्हं कालं वा दिवपभावेण वेदेति, पच्छा देवेण तं साहरिउं गामस्स पहिला विजणे उज्जाणे छ दारए सस्थालंकारविभूसिए विउष्वति, सो चिंतेति--गिण्हामि तेसि | आभरणयाणि. बरं मुहं जीवंतोत्ति, सो एतं दारगं भणति- आणेहि आभरणगाणि, सो भणति--भगवं! एगं ताव मे अक्खाणयं सुणेह, पच्छा गण्हेज्जासि, भणति--सुणेमि, एगो कुंभकारो सो मट्टियं खणतो तडीए अर्कतो, पच्छा एसो भणति-'जण भिक्ख पलिं देमि' गाथा (१२३-१३४) एवं भगवं अम्हे धारणचया तुम्भे सरणमुवगता, तेण भन्नति-अतिपंडितवादिओऽसि, घेत्तूणा 496 दीप अनुक्रम [९०-९२]] [92]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy