SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [H] गाथा ||३-४८|| दीप अनुक्रम [३-४८] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) मूलं [-] / गाथा ||३-४८/३-४८|| निर्युक्तिः [३०...६४/३०-६४] अध्ययनं [१], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [ ४३ ], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्री उत्तरा० ४ चूर्णो १ विनया ध्ययने ॥ ३६ ॥ पुच्छे ' सिलोगो ( २२ सू०५५) आसणं- पीढं फलगं भूमिं वा तत्थ गतो यदुक्तं उबेडो, णिसिज्जगतो नाम भूमीए संथारए वा संचिट्ठो, 'कयाह' कदाचित्, परिसागतं अपरिसागतं आयरियं दिया वा राओ वा. कहं पुच्छेज्जा १, उच्यते- 'आगम्मुक्कुडओ संतो' आगम्म गुरुसगासं उक्कडगासणो पुच्छेज्ज, पंजलिउडो अञ्जलिं मत्थए काऊणं । इदाणिं आयरियस्स विणओ मण्णति' एवं विणयजुत्तस्स ' सिलोगो ( २३ ० ५६ ) कंठो । ' वागरेज्ज जहा सुतं ' ति,जहा सिक्खियमिति, भणितो पज्जुवा सणाविणतो, अयमण्णोऽवि पज्जूवासणाविणय एव, अहवा चरित्तविणयो, आयरियं पज्जुवासमाणे 'मुसं परिहरे भिक्खु' सिलोगो ( २४ सू०५६ ) सुसं-वितर्ह तं परिहरे, ओहारिणी नाम यदवधारणेनोच्यते, एवमहं करिष्यामि वक्ष्यामि यमि| ष्यामि वेति, 'भासादोसं परिहरे' भासादोसा असच्चभूतोवघाति ककसणिडुरकडुयवयणादि अणेगहा ते परिहरे, मातानियडी तामपि वर्जयेत् सदा सर्वकालं ॥ अयमपि भासादोस एव 'ण लवेज्ज पुट्ठो सावज्जं ' सिलोगो ( २५ सू० ५६ ) पुट्ठो पाम पुच्छितो मृगाद्युदकं वा सावज्जं, अहवा नक्खत्तं सुविणं जोगं सावज्जमवज्जजुचं, णिरत्थयं जहा दस दाडिमा - नि षडपूपा कुंडमजाजिनं पललपिंड पूरकीीटके दिया दिशमुदीचीं स्पर्शन कस्या ( त्वं पिता प्रतिशीत इत्यादि, अथवा चंजुलफल| वित्तमीसा उच्चक्खुडकुसुममालिया सुरभी । वरतुरगस्स विरायति ओलग्गा अग्गसिंगेहिं ॥ १ ॥ एवंविहं ण भासेज्जा, म्रियते येन तन्मर्म, मर्म कृन्ततीति मर्मकृत्, यथा इत्थिकारी भवान्, तं तु लोगरायविरुद्धं वा, भणियं च " जम्मं मम्मं कम् तिन्निचि एयाई परिहरेज्जासि । मा जम्ममम्मविद्धे मरेज्ज मारेज्ज वा कंचि ॥ १ ॥ " तं तु 'अप्पणठ्ठा परका वा आत्मार्थे ममैव किंचिद्दास्यति, परार्थ श्रावकेन निजेन चार्थितो ब्रवीमीति, एवं भवेत्सावद्यमुभयार्थे, प्रद्विष्टो ब्रवी [41] भाषादोषवजनं ॥ ३६ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy