SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१], मूलं H / गाथा ||३-४८/३-४८|| नियुक्ति: [३०...६४/३०-६४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रतिश्रवण २ विधि: Het गाथा ||३-४८|| श्रीउत्तरासिलोगो (१८ सू०५४) पक्षत्यनेनेति पक्षा, पुरुषस्य हि भुजावेव पक्षी, ततः पतति इत्युक्तं, तथा पक्षयोः भासमाणस्स स| मुहप्परिता सहपोग्गला कण्णबिलमणुप्पविसंति, कण्णसमसढी पक्षो, ततो ण चिट्ठे गुरूणंतिए, तहा अणेगग्गता भवति, १विनया पुरतो प्रत्युरस्यपि च विणए बंदमाणाण य विग्घतोति, सम पट्टिओ पेढाओ, णेव ठिज्जा कियाण पिढतोत्ति, आयरियं पिट्ठओ ध्ययन काउं आयरियाण पट्टि दाऊण ण चिट्ठज्जा, उरुगमुरुगेण संघठेऊण एवमवि ण चिठ्ठज्जा, जति य कहिंचि आयरियएहिं सहितो होज्जा ततो सपणे न पडिसुणे, सयणं सयणीयं तमि निवन्नो निसबो वा न पडिमुणेज्जायरियस्स वयणं, किन्तु आयरियसगासमागंतूर्ण बंदिऊण विणयेण पडिमुणेज्जा,इमो कायगो विणयो, गुरुसमीवे 'णेव पल्हस्थियं कुज्जा' सिलोगो (१६०५४) पलहस्थिया पत्ते ण कज्जति, पक्वपिंडो दोहिंवि बाहाहिं उरूगजागीण घेत्तूण अच्छणं, सेसं कंठ्यं, इमो आयरियवयणपडिसुणणाविणओ-'आयरिएहिं वाहिन्तो' सिलोगो (२००५५) वाहिती णाम सहितो, 'ण कयाइवि' ति दिया वा रातो वा मुंजमाणो | पियमाणो चा,पासादपेही पसीदए जेण प्रसीदनं वा प्रसादः तं पसाद 'पहि' ति केणायं उपकारेण विणएण या पसिज्जेज्जा, 'णियागट्ठी' णियाग णिदाणं नियगमित्यर्थः णाणातितियं वा णियगं आत्मीयमित्यर्थः, सेस सरीरादि सन्यं परायग, णियाएणट्ठो जस्स सो णियागट्ठी, उपेत्य तिष्ठत वा चिट्ठज्जा, गुरूं-आयरियं, सदा-सम्बकालं । आयरियस्स वयणं कह सुणतन्वीत, || भण्णति-'आलवंते लवंते वा' सिलोगो (२१०५५) आलब एक्कसि, लवणं पुणो पुणो,आलवंते लवंते वा आयरिए सीसेण न णिसीतित्ता सोतव्यं, इऊण आसण पीठगादी धारो घी:-बुद्धिः इत:-परिगतः तया इति धीरः 'यती' मनोवाक्काये: लाज' प्रयत्नेन पडिसुणे । इदाणि किच्चकाणं बचोवागरण वा वागरणं वा पुच्छमाणो सीसो आयरिय 'आसणगतो ण २- दीप अनुक्रम [३-४८] HAMARHI [40]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy